________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsun Gyanmandir
ॐ
*
अष्टसहस्न्या ॥२९॥
विषयः
पत्र पृ.पं० र्थमात्रविलोपप्रसङ्ग उपदर्शितः
२५५ दि. ४ ३, पृथक्त्वैकान्तपने सामान्यस्थाभावे सामान्यार्थाभा
वात्सकलवचसामसत्यत्वापत्तिरुपदर्शिता २४६ प्र. ९ ३२ सामान्यस्यैवामिषेयत्वे युक्तिरुङ्किता बोद्धानाम् २५६ प्र. २३ स्वलक्षणस्थावाच्यत्वे शब्दोचारणादिकमनर्थकमाप
घेतेति वस्वपि वाच्यमिति बौद्धम्प्रत्याक्रमणम् । अमिधाननियमो न पारमार्थिकः किन्तूपादानविशेषादिति बौद्धाकृतमाशय निराकृतमविकल्पस्य वस्तुविषयकस्वाभावप्रतिवन्दिग्रहणेन
२४६ दि३ निर्विकल्पस्य परमार्थंकतानत्वमाशश्य प्रतिक्षिप्तम् विस्तरतः
२४६ द्वि०६ शब्दप्रमाणस्थानुमानेऽन्तर्भावो चौरमतेनाशय निराकृतः
२४८ प्र.. पृथक्त्वापृथक्त्वोभयैकात्म्यवादप्रतिक्षेपः २४८ दि. ९ जीवादिवस्तूनां कथञ्चिदैत्यपृथक्त्वानैकान्तवादप्ररूपणम्
२५९ प्र.६
विषयः
पत्र पृ. पं० ३९ अनपेक्षे एकत्वपृथक्त्वे न स्त इत्यत्रानुमानमुपदर्शि
विषयसूची तम् तत्र कण्टकोदारच
___२४९ प्र०२ । पत्रम् ४० सदात्मना सर्वेषामैक्यं द्रव्यादिमेदास्पृथक्वमिति
॥२९॥ नैकत्वपृथक्त्वप्रत्यययोर्निर्विघयत्वमित्यस्य व्यवस्थापनम् २५० समानपरिणामेप्यैक्यमसहमानस्य कस्यचिन्मतमुपदापाकृतम्
२५० २५०
दिमा एकत्वं पृथक्त्वं च वैवक्षिकमेव द्रव्यार्थिकनये. नैकीकृतस्यैव पर्यायाथिकनयेन पृथक्करण सेन पृथक्कृतस्यान्येनेकीकरणमित्युपदर्शितम् सतो विशेषणस्यैव विवक्षाविचक्षे नासत इत्युपपादितम्२५२ प्र.. भेदाभेदी प्रामाणिकावेव न संवृती गुणमुख्यविवक्षया तावेकवाविरुदावतो भेद एव परमार्थसनितिमतस्याभेद एव परमार्थसन्निति मतस्य चापाकरणम्
२५२ दि.१ भेदैकान्ताभावादी स्वभावानुपलब्धिः प्रभवतीति निष्टहितं बिस्तरतः
२५३ प्र.३
२५१ प्र.८
*%%
२८
।
For Private And Personal Use Only