________________
Shri Mahavir Lain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
अष्टसहस्न्या ॥३६॥
विषयः पत्र पृ. पं. विषयः
पत्र पृ. पं० १२. अवयवेतरादीनां व्यतिरेकाम्यतिरेकैकान्तौ तथा
उपदर्शिता
२९९ दि. ८४
विषयसूची उनमिलाप्यतैकान्तश्च न सम्भवन्तीति दर्शितम् २९६ दि. १३ १३० कार्यादेर्मेदाभेदानेकान्तं व्यवस्थापयितुरकलादेव१२८ गुणिसामान्योपादानकारणानां गुणव्यक्तिकार्य
स्वामिनो विशिष्टताख्यापिका स्तुतिः
२९९ द्वि० १३
। पत्रम् द्रव्यैस्सह भेदाभेदानेकान्तता श्लोकाभ्यां व्यवस्थ
१३. कार्योपादानादीनामेकान्तमेदाभेदवादखण्डनपराणां पिता द्रव्यपर्याययोरक्यनानात्वानेकान्तसमर्थनेन २९७ प्र. १५ | तदनेकान्तसिद्धिवद्धकक्षाणां भुवनगुरुगिरां स्तुतिः ३०० द्वि.. | १२९ ग्यपर्याययोरैक्यनानात्वे आश्रित्य सप्तभङ्गी
॥ इनि चतुर्थः परिच्छेदः ।
॥ अथ पश्चमः परिच्छेदः॥ विषयः पत्र पृ. पं. विषयः
पत्र पृ. पं0 १३२ अष्टसहस्न्याः स्तुतिः
३.१ प्र०२ । १३८ कर्तृकर्मबोध्यबोधकवत् धर्मधर्मिग्यवहारस्याम्यो१३३ सापेक्षत्वैकान्तस्य निरपेक्षस्वकान्तस्य च वण्डनम् ३.१ प्र. ३ न्यापेक्षत्वं न तु स्वरूपस्येति सापेक्षस्वानापेक्षत्वातत्र धर्मधर्मिणोर्नीलतत्संवेदनयोश्च सर्वथा परस्स
नेकान्तम्यवस्थापनम्
३०२ द्वि०० रापेक्षिकसिद्धरपाकरणम्
३०१ प्र.. १३९ स्यादापेक्षिकी सिद्धिः सादनापेक्षिकी सिद्धिरित्येवं १३५ धर्मधर्मिणोस्सर्वथानापेक्षिकसिद्धेर्निरासः ३.1 द्वि०९ सप्तभङ्गीप्रक्रियोपवर्णनं समन्तभद्रवाकूस्तुतिश्च ३०३ प्र.. ३६ श्रीमहावीरप्रणिधानरूपमङ्गलाचरणम्
३०२ प्र.३ । १४. व्यवहारस्य सापेक्षरवेऽर्थस्याऽपि सापेक्षत्वमिति १५. सापेक्षत्वानापेक्षस्वोभयकान्तावक्तव्यत्वैकान्तयोः
व्यवस्थापने अभावो न सप्रतियोगिक: किन्तु तद्यखण्डनम्
३०२ द्वि०५ । वहार एवेति मीमांसकमतस्य खण्डनम् ३०३ प्र. १३
For Private And Personal Use Only