SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Sh Kailassagarsuri Gyanmandir पत्र पृ० पं० अष्टसहन्या ॥२४॥ पत्र पृ० पं० २०६ प्र० | २०६ द्वि. | २०. प्र.१२ विषयसूची २० प्र० १२ पत्रम | ॥२४॥ २०२ प्र. ३ २०२ दि०. AKASARAMA २०४ प्र.३ विषयः रणनैयाविकमतभेदेन शाब्दबोधप्रकारमुपदश्य स्वमतेन तदुपदर्शनेन सार्थक्यमाविष्कृतम् ३७५ सेनावनाविपदार्थ विचारे सकृदुक्तमित्यादि न्यायस्य मतमेदेनोपपादनम् ३०१ एकशेषस्य इन्द्रापवादकत्वादिविचारः ३.७ प्रमाणवाक्यानां प्राधान्येनानन्तधर्मारमकवस्तु बोधन एवं तात्पर्य तत्र च बोधक्रम उपपादितः ३७८ एक विकं त्रिकं वापीत्यादिना पञ्चप्रकारस्व नामा र्थस्य शास्त्रसिद्धस्योपपादनम्। २७९ पुष्पदन्तपदे मतमेदेनार्थावबोधकत्यप्रकारमेदो पदर्शनम् ३०. पुष्पदन्तवरसहार्पितसदसत्वोभयाश्रयावबोधक न किचित्पदमित्यवक्तव्यभास्तुरीयो युक्त इत्यु पसंहृतम् ३८१ तुरीयभङ्गरहस्यावेदनम् ३८२ कार्यकारणभावादिसम्बन्धस्थलेऽपि कथचित्ता विषयः दात्म्यमस्तीत्युपपादितम् ३८३ अतिरिक्तसामान्यखण्डनम् ३८४ बौद्धाभिमतदर्शनप्रामाण्यखण्डनम् ३८५ सदवक्तव्यत्वासदवक्तम्यत्वसदसदवक्तव्यत्व- . प्रतिपादकं चरमभत्रयं परमतापेक्षयेत्यकलादेवाभिमनिरासपूर्वकमाद्यानयो भनास्सकलादशाश्वरमा विकलादेशा इति स्वाभिमतस्य व्यवस्थापनम् ३८६ स्वाभिमतसप्तभागीरहस्यस्य सम्मतिगाथामिः प्रकटनम् २८. अत्र चाचभङ्गत्रयोपपादनप्रकाराः षोडश उपदर्शिताः ३८८ आचभत्रयस्य सकलादेशस्वं शेषभानचतुष्ट यस्व विकलादेशत्वमुपसंहृतम् १८९ उकसप्तभकानामेव दुर्नयत्वं सुनयत्वन विवेचितम् ३९. विकलादेशानां तुर्यादिभमानां सम्मतिगाथा २०४ प्र०९ २०४ द्वि.३ २१. २०५६०८ २०५ प्र. . For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy