SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir पत्र पृ० पं० अष्टसहस्न्या ॥२३॥ AE विषयसूची पत्रम &ा॥२३॥ १९५ प्र०१२ | % विषयः ३५६ व्यवहारतः केचिदर्था निरपेक्षाः केचिय सापेक्षा इत्युपपाच तत्वत: सामान्यदृष्ट्या सवें निरपेक्षा विशेषदृष्टया च सर्वे सापेक्षा इत्यनेका• न्त उपदर्शितः ३५. अत्र सम्मतिसंवादो दर्शितः ३५४ यद्न्यं यद्न्यध्वंसजन्यं तत्तदुपादानोपादेय मिति नैयायिकाभ्युपगतनियमे विशेषः स्वमता तष्टम्मेन दार्शतः ३५९ तृतीयादिशेषभङ्गा उपपादिताः ३६० तदंशे तदनुपलम्भव्यावृत्तिलक्षणव ज्ञाने प्रमा णता न तु तजन्मतदाकारत्वतदभ्यवसाथिता इत्येतत्स्यष्टतया प्रपञ्चितम् ३६१ अवक्तव्यत्वस्योपपादनम् ३६२ वृक्षावित्यस्य द्वयर्थत्वं वृक्षा इत्यस्य च बर्थत्वं मतभेदेनोपपादितम् ३६३ वृक्षा इत्यत्र प्रधानभावेन वृक्षार्थप्रतीतिः गुण १९५ द्वि० १२ १९६ द्वि०२ विषयः पत्र पृ० पं. भावेन बहुवसंख्यायाः प्रतीतिः स्याद्वादे दार्शता ३६४ प्रमाणवाक्यस्य सकलादेशत्वमुपपादितम् ३६५ पञ्चमषष्ठसप्तमभनार्थानामुपपादनम् १९८ द्वि०९ ३६६ पञ्चमादिभात्रयस्याकलकदेवव्याख्यानानुसायु पपादनम् ३६० अत्रैवातिरिक्तस्य सामान्यस्यापाकरणम् ३६८ सामान्यविशेषयोः कथञ्चित्तादात्म्यम्यतिरिक्तस्य सम्बन्धान्तरस्थापाकरणम् ३६९ स्वलक्षणैकान्तवादिनां स्वलक्षणस्य वाच्यत्व प्रतिक्षेपः ३.० अन्यापोहस्य शब्दवाच्यत्यविकल्पविषयत्वप्रतिक्षेपः १९९ ३७१ अत्रैव दृश्यविकल्प्यैकीकरणापाकरणम् ३७२ निर्णयजनकतया दर्शनस्य प्रामाण्यमित्यस्योन्मूलनम् २०० ३७३ अतस्कार्यकारणब्यावृत्या प्रवृत्त्युपपादनस्य निरासः २०० ३०४ स्यात्सरस्थादसदेव सर्वमितितृतीयभास्य वैयाकर AARAK १९६ द्वि० ११ १९. प्र. " १९८ प्र.. For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy