________________
Shri Mahavir Jain Aradhana Kendra
अष्टसहस्न्या ॥२२॥
विषयः
३३७ प्रमाणनयसप्तभङ्गयोः लक्षणभेदप्रकार उपदर्शित: ३३८ तृतीयभङ्गविषयस्य क्रमार्पितसदसच्वोभयस्योपपादनम्
33९ चतुर्थभङ्गविषयस्य सहार्पितसदसत्त्वोभयस्यावक्तम्यस्वरूपस्योपपादनम्
३४० स्याच्छन्दो द्योतको बाचको वेति विचार: ३४१ प्रादयो द्योतकाश्वादयो वाचका इत्यभ्युपगच्छतो नैयायिकान्प्रत्युपसर्गनिपातयोर्थोतकरवमेवेत्यभ्युपगच्छन्तो वैयाकरणाः प्रतिभट्टीकृताः
३४२ अत्रैव पदमानमेव वाक्यार्थे द्योतकं वाक्यमेव च वाचकमिति स्वसिद्धान्तरहस्यावेदनम् ३४३ पदार्थानामेवान्वयबोधजनकत्वं न तु पदानामिति कुमारिलभट्टमतमुपद प्रतिक्षिप्तम्
३४४ अत्र प्रसङ्गात्सम्मतिवृत्तिसंवादः
३४५ खले कपोतन्यायेन शाब्दबोधस्योपाध्यायसम्मतस्य दुष्टत्व में
www.kobatirth.org
पत्र पृ० पं० १८६ द्वि० १
१८६ द्वि० ६
१८६ द्वि० १२ १८७ द्वि० १२
१८० द्वि० १३
१८९ प्र० २
१८९ प्र० ६ १८९ द्वि० १०
१९० प्र० ३
विषयः
३४६ कचित्लले कपोतन्यायेनान्यत्र त्ववान्तरवाक्यार्थयोधपूर्वकमहावाक्यार्थबोध इत्यस्योपपादनम् ३४७ निपातानां वाचकत्वद्योतकत्वानेकान्तो हैमसूत्राच्चनुमत इति व्यक्तीकृतम्
३४८ अपेक्षाभेदेनाद्यद्वितीयभङ्गयोरुपपादनम् ३४९ सरवस्य स्वरूपादिचतुष्टवनिमित्तकत्वमसत्वस्य च पररूपादिचतुष्टयनिमित्तकत्वमित्यस्योपपादनं विस्तरतः
३५० स्वसत्वपरासवयोर्भेदव्यवस्थापनम् ३५१ सत्वासत्त्वयोरविरोधब्यवस्थापनम् ३५२ अत्रैव प्रसङ्गादात्मद्रव्यस्यैकतया व्यवस्थापनम् ३५३ सरवासवयोनं सहानवस्थानलक्षणो विरोधो न वा वयघातकभावलक्षण इत्युपपादितम् ३५४ प्रसङ्गागतमात्मन एकानेकाकारत्वादिकमुपसंहृतम् ३५५ सवं नावच्छिनं सम्भवतीत्यभ्युपगच्छतः पशुपालस्य मतमपाकृतम्
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
पत्र पृ० पं०
१९० प्र० ४
१९० प्र० १३
१९२ प्र० १
१९२ प्र० २ १९२ द्वि० १४ १९३ प्र० ८
१९३ प्र १३.
१९३ द्वि० ६
१९३ द्वि० ९
१९४ द्वि० ७
विषयसूची
पत्रम्
॥२२॥