SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra अष्टसहस्न्या ॥२२॥ विषयः ३३७ प्रमाणनयसप्तभङ्गयोः लक्षणभेदप्रकार उपदर्शित: ३३८ तृतीयभङ्गविषयस्य क्रमार्पितसदसच्वोभयस्योपपादनम् 33९ चतुर्थभङ्गविषयस्य सहार्पितसदसत्त्वोभयस्यावक्तम्यस्वरूपस्योपपादनम् ३४० स्याच्छन्दो द्योतको बाचको वेति विचार: ३४१ प्रादयो द्योतकाश्वादयो वाचका इत्यभ्युपगच्छतो नैयायिकान्प्रत्युपसर्गनिपातयोर्थोतकरवमेवेत्यभ्युपगच्छन्तो वैयाकरणाः प्रतिभट्टीकृताः ३४२ अत्रैव पदमानमेव वाक्यार्थे द्योतकं वाक्यमेव च वाचकमिति स्वसिद्धान्तरहस्यावेदनम् ३४३ पदार्थानामेवान्वयबोधजनकत्वं न तु पदानामिति कुमारिलभट्टमतमुपद प्रतिक्षिप्तम् ३४४ अत्र प्रसङ्गात्सम्मतिवृत्तिसंवादः ३४५ खले कपोतन्यायेन शाब्दबोधस्योपाध्यायसम्मतस्य दुष्टत्व में www.kobatirth.org पत्र पृ० पं० १८६ द्वि० १ १८६ द्वि० ६ १८६ द्वि० १२ १८७ द्वि० १२ १८० द्वि० १३ १८९ प्र० २ १८९ प्र० ६ १८९ द्वि० १० १९० प्र० ३ विषयः ३४६ कचित्लले कपोतन्यायेनान्यत्र त्ववान्तरवाक्यार्थयोधपूर्वकमहावाक्यार्थबोध इत्यस्योपपादनम् ३४७ निपातानां वाचकत्वद्योतकत्वानेकान्तो हैमसूत्राच्चनुमत इति व्यक्तीकृतम् ३४८ अपेक्षाभेदेनाद्यद्वितीयभङ्गयोरुपपादनम् ३४९ सरवस्य स्वरूपादिचतुष्टवनिमित्तकत्वमसत्वस्य च पररूपादिचतुष्टयनिमित्तकत्वमित्यस्योपपादनं विस्तरतः ३५० स्वसत्वपरासवयोर्भेदव्यवस्थापनम् ३५१ सत्वासत्त्वयोरविरोधब्यवस्थापनम् ३५२ अत्रैव प्रसङ्गादात्मद्रव्यस्यैकतया व्यवस्थापनम् ३५३ सरवासवयोनं सहानवस्थानलक्षणो विरोधो न वा वयघातकभावलक्षण इत्युपपादितम् ३५४ प्रसङ्गागतमात्मन एकानेकाकारत्वादिकमुपसंहृतम् ३५५ सवं नावच्छिनं सम्भवतीत्यभ्युपगच्छतः पशुपालस्य मतमपाकृतम् For Private And Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir पत्र पृ० पं० १९० प्र० ४ १९० प्र० १३ १९२ प्र० १ १९२ प्र० २ १९२ द्वि० १४ १९३ प्र० ८ १९३ प्र १३. १९३ द्वि० ६ १९३ द्वि० ९ १९४ द्वि० ७ विषयसूची पत्रम् ॥२२॥
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy