SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsuri Gyanmandir अष्टसहस्न्या ॥२१॥ & विषयसूची मा पत्रम् ॥२॥ ACCESSASRACTRES S विषयः पत्र पृ. पं० विषयः पत्र पृ० पं० धर्मान्तरत्वमाशक्य प्रतिक्षिप्तम् ३२७ भावाभावसभावविधुरं विलक्षणमेव वस्वित्यस्य ३२० प्रथमचतुर्थयोर्द्वितीयचतुर्थयोस्तृतीयचतुर्थयोः प्रतिक्षेप: १८४ वि० सहितयोधर्मान्तरत्वमुपपादितम् ॥ १८३ प्र. . ३२८ सर्वथा भावाभावोभयस्वभावतोपगमेऽनवस्था३२१ अवक्तव्यत्ववक्तव्यत्वमप्यष्टम धर्मान्तरं किन्न विरोधवैयधिकरण्यसंकरम्यतिकरसंशयाप्रस्यादित्याशङ्कायाः प्रतिक्षेपः तिपत्यभावा दोषाः कथचिहादे न सन्ती. ३२२ वक्तव्यत्वावक्तव्यत्वाभ्यामपि सप्तभयन्तरमिति न त्युपदर्शितम् सप्तविधधर्मनियमापहतिः ३२९ समावेतराभ्याममभिलाप्यमेव वस्विति मतस्य ३२३ अनेकान्तप्रतिपादककथञ्चिच्छब्दसायेऽपि सदा प्रतिक्षेपः दिशब्दानां प्रयोग आवश्यक इति दर्शितम् १८३ दि. ६ | ३३० सर्वस्मिन् ज्ञाने शब्दो भासत एवेति हरिमतस्य प्रतिक्षेपः१८५ ३२४ कथानिच्छब्दप्रयोगे अनेकान्त उपदर्शिता १८३ हि०१० ३३१ शब्दाद्वैतमतस्य प्रतिक्षेपः ३२४ दर्शनावग्रहादिविशेषव्यतिरेकेणानुपलम्भाजीवादिद्रव्यं ३३२ वस्तूनां शब्दावाच्यत्वमेवेति बौद्धमतखण्डनमुप. नास्तीत्याशंक्य प्रतिक्षिप्तम् १८३ वि. १३ संहृतम् ३२५ जीवाविद्रव्यस्व कथञ्चित्सवमुपसंहृतम् १८४ द्वि ३३३ कथञ्चित्सदेवेखाद्यनेकान्तस्य निगमनम् ३२. जीवादिष्याणां कथञ्चिदसससत्वस्य व्यवस्थापनम् १८४ द्वि०४ ३३४ सप्तमङ्गीलक्षणरहस्यम् ३२६ सर्वथा भावाभावोभयात्मकत्वप्रतिक्षेपेण कथश्चि ३३५ समभङ्गीलक्षणे प्रश्नवशादित्यस्य प्रवेशो नावश्यकः सदसदात्मकत्वं निष्टङ्कितम् १८४ द्वि०१० ३३६ सप्तभङ्गीलक्षणघटकानां व्यावृत्त्युप दर्शनम् SARALAC For Private And Personal Use Only
SR No.020073
Book TitleAshtasahasri Tatparya Vivaranam
Original Sutra AuthorN/A
AuthorYashovijay Gani, Vijayodaysuri
PublisherJain Granth Prakashak Sabha
Publication Year1993
Total Pages793
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy