________________
Siri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsuri Gyanmandir
पत्र पृ० पं०
विषयसूची
अष्टसहल्या ॥२०॥
पातम्
101
॥२०॥
AEEDA
मुफ्पादितम्
द्वि०१२
१८२ प्र०१४
विषयः
पत्र पृ० पं० रस्वावच्छिन्न एवं हेतुत्वमिति मतस्य तिरस्कारः १८० द्वि. ३ ३०९ आकारतासम्बन्धेन स्मृतित्वावच्छिन्नम्पति संस्का
रत्वावच्छिन्नम्प्रति च तेन सम्बन्धेन धारणात्वेन हेतुत्वं, धारणाज्ञानं च नोपेक्षारूपं नापि संशयरूपं, धारणास्वस्य चाक्षुषत्वादिव्याप्यषद्विधजातिरूपत्वेऽनुमित्यादिस्थले मानसप्रत्यक्षरूपया धारणयास्मृतिः चाक्षुषादिस्थळेऽपि वा तयैव स्मृतिः विषयताविशेष
रूपत्वेऽनुमित्यादिवृत्तित्वमपीति स्वमतप्रपञ्चः ॥ १८० द्वि० १० । ३१० समानाकारफलस्थ संस्कारनाशकत्वावलम्बनेन
संस्कारस्य सविषयकरवं व्यवस्थापयतां मतमुपदर्शितम्
१८१ प्र.५ सत्तद्विषयकोपेक्षाज्ञानसंशययोस्तत्तद्विषयकभावनाप्रतिबन्धकत्वमवलम्य संस्कारस्य सविषयत्वं व्यवस्थापयतो मतमपहस्तितम् ।
१८१ प्र.१. विशिष्वैशिष्टयविषयित्वावच्छिन्नम्प्रति विशेषणतावच्छेदेकप्रकारकत्वेन हेतुत्वमवलम्य संस्का
विषयः
रस्य सविषयकत्वमुपपादयतां नैयायिकैकदेशिनां
मतमुपदर्शितम् ३१३ प्रस्तुतस्यावाच्यतैकान्तमतखण्डनस्य वेदान्त्यमि
मसप्रपञ्चावाच्यत्वखण्डनपरस्वमुपपादितम् ३१५ सप्तभङ्ग यात्मकेन स्याद्वादेन कथनित्सवकशि
दसवादिसप्तधर्मत्वमशेषस्थत्रिजगतोऽवाधितमि
युपपादितम् ३१५ नयवाक्यानां सप्तविधत्वमेव नरवेकविधवादी
त्युपपादितम् ३१६ प्रश्नवशादेकत्र वस्तुन्यविरोधेन विधिप्रतिषेधक
खना सप्तभङ्गीति लक्षणघटकानां विशेषणाना
व्यावृत्तिरुपदर्शिता ३१. एका वस्तुन्यनन्तधर्मावलम्बनेनापि अनन्तसप्तभ
जन्येव नत्वनन्तभङ्गीति प्रतिपादितम् ३१८ सस्वासत्वादीनां वस्तुधर्मत्वमुपपादितम् ३१९ प्रथमतृतीयादिधर्माणां क्रमेतरार्पितानां
SARASHTRA
१८२ द्वि.
%
१८२ द्वि. १३ १८३ प्र०२
*
For Private And Personal Use Only