________________
Silvi Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Sh Kailassagarsuri Gyanmandir
अष्टसहस्न्या ॥२५॥
4%
विषयसूची
पत्रम् |॥२५॥
%ACAR
संहृतम्
विषयः पत्र पृ.पं. विषयः
पत्र पृ0 पं. भिरुपदर्शनम्
२१० वि०१२ ४०० अहेतोरसाधकतानुमापकता व्यवस्थापिता ३९१ अष्टमभकल्पना न सम्भवतीति दर्शितम् २१ प्र. १२ ४०१ कथायां हेत्वाचवयवप्रयोगे जैनसिद्धान्तरहस्यावेदने३९२ सप्तभनयां नयविभागोपदर्शिन्यास्सम्मतिगाधाया
न परैकान्तप्रधाया उन्मूलनम् विवरणम् तत्रार्थनयाभिप्रायश्शब्दनयाभिप्रायश्च
४०२ आचभनट्यदार्शितविचारदिशा शेषभङ्गानामध्युपपादनं स्पष्टीकृतः
२११ द्वि० २ विधेयमितिविरोधभीतेरपहारः ३९३ भाद्वयेऽपि स्याद्वादत्वं यथा निर्वहति तथोपपादितम् २१२ प्र. १२ ४०३ सप्तभङ्गीविधिसमारूढस्यैवार्थक्रियाकारित्वमित्युप३९४ सप्तभङ्गीविमर्श निगमनम् २१२ दि० १२
२२२ दि०१ ३९५ अस्तित्वस्य नास्तित्वेनाविनाभावित्वं व्यवस्थापितम् २१३ प्र०२ ४०४ धर्मिणोऽनन्तधर्मात्मकत्वं धर्माणामपि स्वधर्मापेक्ष३९६ नास्तित्वस्वास्तित्वेनाविनाभावित्वं निष्टङ्कितम् २१६ द्वि०८ | या धर्मित्वेन तत्वमस्तित्वादिद्वेकस्य प्राधान्येऽम्यस्य ३९७ अस्तित्वनास्तित्वयोविशेषणत्वमेवेतिमतस्य तयोरन
गुणभाव इति दर्शितम्
२२५ द्वि०९ मिलाप्यत्वमेवेतिमतस्य तयोर्वस्वनात्मकत्वमिति
४०५ स्यादस्ति स्थानास्तीत्यादिसप्तभङ्गयुपपादनप्रक्रिया मतस्य चाकरणम्
२१७ द्विः ९ स्थादेकं स्यादनेकमित्यादिसप्तभङ्गयामपि समानेति ३९८ अहेतोरगमकत्वं न निर्वक्तुं शक्य मिति पूर्वपक्ष
दर्शितम् यित्वा प्रतिविधानं कृतं
१९:०३ ४०६ नानाद्रव्येयु एकत्वं कथमित्यस्य प्रतिविधान ३९९ जात्यादेरसदुत्तरस्याहेतोः (हेत्वाभासस्य) विवेक
मतभेदेन
२२८ द्वि. उपदर्शितः
२२० द्वि०१ । ००७ परस्परं ब्यावृत्तविवांना जीवादिविशेषाणां
DISASRA%%%AR
A
२२०
M
-
7...
For Private And Personal Use Only