________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिभाषाभाष्यवृत्त्योः १७. क.-इष्टकोपधानमिष्टकासादनम् । तचास्य मन्त्रस्यान्त्वपादेन प्रकाश्यते । अतः तयादेवतेनोपधानमुपक्रम्य मन्त्रान्ते परिसमापयेत् । अन्यथा मन्त्रस्यादृष्टार्थत्वप्रसङ्गः ॥
ह.-क्रियां सन्निपातयेदिति शेषः ॥
१८. क.-आधाने उभयानि सड निरुप्याणि ' इति पवमानहविषामानेयेन समानतन्त्रत्वे सति पुरोडाशगणः । प्रकृतौ निर्वापप्रभृत्यापिण्डकरणात्संसृष्टौ भागौ । तयोर्यस्यै देयतायै यो भागः यथाभागमन्त्रसामर्थ्यात्स एव भागस्तस्यै देवतायै भवति । नान्यदीयेन्यदीयं सङ्क्रामति । विकृतावपि पुरोडाशगणे ‘मखस्य शिरोसि' इति पिण्डं कृत्वा, एकैकपुरोडाशभागमपच्छिन्द्यात् । यत्र बहुषु भा. गेषु संसृष्टेषु एकैकस्मिन्नपच्छिद्यमाने विभागमन्त्रवलादेव क्रमाद्वयावृत्तिरितरेषां स्यात् तेभ्यश्चैतस्येति परस्परं व्यावतैमानेषु, 'व्यावर्तध्वम् । इति मन्त्रे बहुवचनप्रयोगः कर्तव्यः । स चोहः । एकदैवत्येपि पुरोडाशगणे अवदानक्रमार्थमेवापच्छिन्दद्यात् । प्रकृतावपि वैमृथस्य समानतन्त्रत्वे चोदनाबलात्केचिदूहमिच्छन्ति । अपरे तु- नानाबीजेष्विव पात्रीशूर्पभेदेनापि समानतन्त्रत्वा 'हानिरिति नोहं कुर्वन्ति ।।
ह.-रोडाशानां गणः पुरोडाशगणः । अपच्छेदो
ख--ख.
For Private and Personal Use Only