________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वितीयः खण्डः. ह.-पारिशेष्यादेव सिद्धे पुनर्वचनं 'यत्प्रयाजानूयाजा इज्यन्ने वर्मैव नद्यज्ञाय क्रियते वर्म यजमानाय' इति फलसाधनतया स्तुतानां प्रयाजादीनामङ्गत्वज्ञापनार्थम् । यद्वावैमृधः पौर्णमासस्याङ्गमिति ख्यापयितुमारम्भः ॥
३२. क-आग्नेयेन्द्रामावसोमयाजिनोऽमावास्यायां काले अमावास्याशब्दवाच्यो प्रधानभूतौ । तदङ्गमितरे इत्यनुवर्तते ॥
ह.-इन्द्राग्नी देवता यस्य सोयमैन्द्राग्नः । अमावास्यायामसोमयाजिन एतो यागौ प्रधाने इत्यर्थः॥
३३. क-सानाय्यशब्देन यागसाधनभूते दधिपयसी उच्येते । ताभ्यां साध्यविन्द्रयागौ माहेन्द्रयागौ वा सोमयाजिनो द्वितीयस्थानापन्नन्द्रामस्थानापन्नौ भवतः ॥ .
___ ह.-सान्नाय्यमिति हविषो दधिपयसोरभिधानम् । 'इन्द्रस्य वृत्रं जघ्नुषः ' इत्यारभ्य 'तत्सान्नाय्यस्य सान्नाय्यत्वं' इत्यन्तः सान्नाय्यशब्दप्रवृत्तेरर्थवादः । तत्साध्यौ यागौ सान्नाय्यशब्देन लक्ष्यते । तौ द्वौ सहप्रदानत्वात् द्वितीयमित्येकवचनान्तेन शब्देन अभिधीयते । सानाय्यं सोमयाजिनो द्वितीयं प्रधानमित्यर्थः । दर्शपूर्णमासप्रकरण एव ‘सोमयाज्येव सन्नयेत्' इति सोमयाजिन एव सान्नाय्ये सिद्धे, सोमयाजिन इति वचनम् पत्नीमरणे पुनदारक्रियायां आधाने कृते, पुनस्सोमयागादर्वाक्सान्नाय्यप्रतिषेधार्थम् । अयं चार्थों दर्शितो मनुभाष्यकारेण 'अधिकारान्तरं पुनरक्रियायां, न पुनः पूर्वाधिकारप्रसङ्गः' इति । अस्मिन्नेव विषये सान्नाव्यस्य प्रतिषेधस्स्पष्टमुक्तो
For Private and Personal Use Only