________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
परिभाषभाष्यवृत्त्योः.
स्समस्यन्ते, यथा 'द्विगुणा पशुरशना, त्रिगुणा यूपरशना' इति । तानि प्रसव्यमप्रदक्षिणं गुणानावेष्टय कृत्वा प्रदक्षिणं समस्येत् परिवर्तयेत् ॥
ह.-शुल्बानि रजवः । समासं गच्छन्ति 'द्विगुणा त्रिवृत्तित्रगुणा' इति 'पवित्रम्' इति च ; तानि पूर्वमप्रदक्षिणमावेष्टच प्रदक्षिणं संयोजयेत् ॥
१८. क-पान्येकगुणशुल्बानि तानि प्रदक्षिणमेवावेष्टयेत् . आवर्तयेत् ॥
ह.-बहिस्सन्नहनमिध्मसन्नहनं चोदाहरणम् ॥
१९. क-अमावास्यायामिति सप्तमीनिर्देशः कालवचनः स्वस्मिन् काले वर्तते । अमाशब्दस्सहार्थे । यस्मिन्काले सूर्या चन्द्रमसोस्सहवास: स कालोमावास्या । अमावास्ययेति तृतीयानिर्देश: कर्मवचनः; यथा 'आग्रेयोष्टाकपालः, 'ऐन्द्राम एकादशकपालः' इत्येवमादीनि दर्शितानीत्येतैः कर्मभिरमावास्यायां काले यजेत । अमावास्ययेति तृतीयानिर्देशात् करणभूतयागस्साङ्गोऽमावास्यायां काले विधीयते ॥
ह.-सूर्याचन्द्रमसोस्सहवासो यस्मिन्काले भवति स कालोऽमावास्या । तस्याममावास्यया आग्नेयादिप्रधानसमुदायेन यजेत । क्षणमात्रत्वादस्य कालस्य, तावति काले साङ्गस्य प्रधानस्य प्रयोक्तमशक्यत्वात, यथायं क्षण: प्रयोगमध्ये भवति तथाऽमावास्यया यजेतेत्यस्योपदेशस्यार्थो वर्णनीयः ॥
For Private and Personal Use Only