________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पारभाषाभाष्यवृत्त्योः. काङ्गभूतो'निर्वर्तत इति । एतान्येकमन्त्राणि सकटुच्चरितमंन्त्रापीत्यर्थः ॥
४३. क. कण्डूयनादीनां संख्यायुक्तादिपदेन[वदेक मन्त्रत्वम्। एकस्मिन् काले प्रत्यङ्गकण्यने 'विषाणे विप्यैतं ग्रन्थि ' न प्रत्यङ्गं मन्त्रावृत्तिः । कालव्यवाये कालव्यवधाने त्वावृत्तिरेव । 'अमे व सुजागृहि । विश्वे देवा अभि मामाववतन् ' इति स्वप्नावबोधनमन्त्री नेकस्यां राज्यामनेकस्वप्नावबोधे नैवावर्तते । अहर्यवाायेत्वावृत्तिरेव । एकस्यां नद्यामनेकस्मिन्नपि स्रोतसि, 'देवीराप' इति नावर्तते । नद्यन्तरे त्वावृत्तिः । एकस्मिन् काले प्रतिबिन्दु न 'उन्दतीः' इति मन्त्रावृत्तिः । कालान्तरे त्वावर्तते । एकस्मिन् दर्शनेऽनेकामेध्यदर्शने, 'अबद्धं मन' इति नावर्तते । देशान्तरे त्वावर्तते । अमेध्यं दृष्टा जपतीति चोदना चातुस्वार्था । काल: प्रदर्शनार्थः ॥
ह.-"विषाणे विष्यत" मिति कृष्णविषाणयाङ्गानां कण्डूयनम् । तत्र कण्डूषु बहीषु युगपदुपस्थितासु न प्रत्यङ्ग मन्त्रावृत्तिः। स्वप्नः । “ अग्ने स्व सुजागृहीति स्वप्स्यन् ” इति । तत्रानेन मन्त्रेणाहवनीयमभिमन्त्रय प्रसुप्तस्य स्वापमध्ये प्रबुद्धस्य पुनः स्वापे न मन्त्रावृत्तिः । नद्यास्तरणं नदीतरणं “देवीराप इत्यवगाहते ” इति “ तीवोत्तरांजपेत्” इति च नदीतरणोदाहरणम् । तत्र बहुस्रोतस्कायामपि नद्यां सकृदेव मन्त्रः । न प्रतिस्रोतसं मन्त्रावृत्तिः । अवमर्षणमभिवर्षणम् “ उन्दतीर्बलं धत्त " इत्यवमृष्ट इति । बहुष्वपि वर्षबिन्दुषु युगपत्पतितेषु सहदेव मन्त्रः।
भूतैरवघातो.
For Private and Personal Use Only