________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः खण्डः.
___ २३ प्रचरन्तीति सामवेदविहितमृत्विजामुपदिष्ठत्वात्तेषामेव न सर्वेषां स्यात् ॥
ह.-वचनं “ उन्नेता जहाँति" इति हारियोजने । संप्रेषोपि वचनमेव । यथा अग्नीदमीन विहरति आगीध एव विहरणस्तरणालंकरणानि करोति । यथावा प्रतिप्रस्थात: पशौ संवदस्वेति तृतीयसवने संपात्, स्वेण पृषदाज्यस्थेत्यादि हृदयाभिधारणान्तं सवनीयस्य पशोः प्रतिप्रस्थानैव कुर्यात् । विप्रतिषेधो विरीधः । यथा ये बध्यमानमिति बहुदध्वर्युः पशुप्रमोकं कर्तुमसमर्थ इति पशुप्रमोकमन्यः कुर्यात् । अन्योपि स्वयूथ्य एव प्रतिस्थात्रादिः। होनुरसंभवे मैत्रावरुणादिः । अध्वयोरसंभवे प्रतिप्रस्थात्रादयः । उद्गातुरसंभवे प्रस्तोत्रादय इति । तेषामपि पूर्वपूर्वासंभवे उत्तरोत्तरः कुर्यात् । एवमेव हि सोमादौ चतुर्णामनुक्रमेण वरणं संज्ञाकरणं च । सर्वत्र ऋविापदेशः अङ्गप्रधानविषय इति' प्रधानं स्वामिकतकं इत्येके मन्यन्ते । द्रव्यस्योत्सों याजमान इत्यपरे मन्यन्ते । यस्मिन्नगिनि होत्रादीनां गुणभावः तत्रैव वेदसमाख्यया होत्रादयो नियम्यन्ते । यशुनरङ्गमृस्विनां तत्र तत्र तत्संस्कारार्थं यज पुनः प्रधान स्विजां संस्कारार्थ तत्र तत्र' सर्व एव ऋत्विनः कुर्युः । यथा हिरण्यमालिन ऋत्विजः लोहितोष्णीषा ऋत्विज इति ।।
२३. क-विद्वत्तया सर्वेषामेव प्राप्तमाविज्यं ब्राह्मणानामेव नियम्यते । 'आर्षेयानवितो वृणीत' इति वचनात् । 'ब्राह्मणाना मिदं हविः । ब्राह्मणा अयं व ओदन' इति मन्त्रलिङ्गात् । ब्राह्मअङ्गविषयः,
[ ] एवं चिह्नितो ग्रन्थः (क)पुस्तके नास्ति.
For Private and Personal Use Only