________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रथमः खण्डः
साम्रोपि प्रयोग उपांश्चेव भवति । अनो यच्चाश्वलायनेन अग्निहोत्रमानातं तदप्यूपांश्चैव प्रयोक्तव्यं । तथा च यातुर्वदिकमपि होत्रमृग्वेदशेषत्वात्सर्वमुरेव प्रयोक्तव्यं । तथा जमदग्नेश्चनूरात्रे उपसदि पुरोडाशहोमार्थ मन्त्रा: अमेोत्रमित्येवमादयः सामवेदे आनाना याजुर्वेदिकप्रयोगविधिशेषत्वादपांश्वेव प्रयोक्तव्याः॥
९. क-आश्रुतमाभावयेति । प्रत्याश्रुतमस्तुओषडिति । प्रवरः अग्निर्देवो होतेत्यादि । संवादः ब्रह्मन् प्रोक्षिप्यामि ओं प्रोक्षेति । संप्रेषः प्रोक्षणीरासादयेत्यादि । पंचम्यर्थे तृतीया । तेभ्योन्यत्र यजुर्वेदविहितमुपांशु भवति । तेषामुच्चारणस्य परार्थत्वादुच्चैस्त्वमेव । नानियतस्वराः । चकारात अने हविनिर्वस्यामीत्यादेरुच्चैस्त्वं । अग्नेस्संवादानुपपत्तेः यजमानसंबोधनापत्तेः।
.. ह.-आश्रुतमाश्रावयेति । प्रत्याश्रुतमस्तुशौषडिति।अग्निर्देव इत्यादि प्रावितार इत्यन्तं प्रवरः । शृतं हविश्शमितरित्यादि प्रश्नप्रतिवचनात्मक: संवादः । परस्मा आख्यानमपि संवाद एव यथा एतदेतदिति त्रिरङ्गल्या निर्दिश्येति एतदिति प्रत्याहृतमानीध्रायाचष्टेध्वर्युः । संप्रेषः प्रोक्षणीरासादयेत्यादिः । 'बहु दुन्धि' 'अविदहन्त: ' 'व्रतं कृणुत' इत्येवमादयोपि संप्रैषा एव । न वाग्विसर्गार्थाः । अर्थम्त' वाग्विसर्गसंयोगः । संप्रेषैरिति पंचम्यर्थे तृतीया संप्रेषेभ्य इत्यर्थः । आश्रुतं च प्रत्याश्रुतं च प्रवरश्च संवादश्च संप्रैषाश्च आश्रुतप्रत्याश्रुतप्रवरसंवादसंप्रेषाः । तेभ्योन्यत्र याजुर्वेदिकमुपांशुत्वं । आश्रुतादीनां उस्त्वमेवेत्यर्थः । न चायमुचैस्त्वविधिर्वाचनिकः । आश्रुतादीनां परप्रत्ययार्थत्वादुपांशुत्वे परप्रत्ययाभावादुच्चैस्त्वं न्यायप्राप्तमेव सूत्रकारेणोपदिश्यते । अत
कालार्थस्तु.
For Private and Personal Use Only