________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
तृतीयः खण्डः. नः' । 'इमे स्थाल्यौ घृतस्य दधः पूर्णे' । ' इयं स्थाली दधः पूर्णा' इति वा । 'इमौ स्त्रुवस्वधिती अभिजीहृतः । । 'दिवं च तेनानहातितराणि मृत्युमिति । 'ब्राह्मणा अयं वोनडान्' । 'अग्नेर्वोपनगृहस्य' । सोमेष्टिषु आगुराशीस्थाने 'एयमगन्नाशीर्दोहकामा' इत्यूहः । अस्य यजम्यागुरः आगू:करणस्य उट्टचं समाप्तिं अशीयेत्याशिषामागरः । अत एव ‘सा मे सत्याशी:' इत्येतन्निवर्तते । सोमे अग्रीषोमीये 'तिम्समिधो यज्ञायुरनुसञ्चरान् ' इत्यूहः । ‘शतं ते गनन् ' इति याजमानं प्रत्यगाशिष्टात् । ‘भुक्नमसि विप्रथस्वापो यच इदं नमः' । 'युनज्मि वो ब्रह्मणा दैव्येन' । इन्धानात्वेति पदद्वयस्य लोपः, अपामिन्धनाभावात् । ‘अद्रयः स्थ मानुषा इदं शमिढ़म्' । 'तृप्तय: स्थ गायत्रं छन्दः' । ‘पयस्या मां धिनोतु ' इति पयस्यायां, मित्रावरुणाभ्यां पयस्याम् ' इत्युत्पतौ श्रवणान् । 'शतमिन्द्राय शरदः' इति महेन्द्र याजिनोप्यविकृतः । 'समापो अद्भिरग्मत , इनि पयसि निवृत्तः । 'इडास्माननुवस्तां घृतेन ' इत्यत्र मांसस्य विकारो नेप्यते, 'सा यत्र यत्र न्यकामतघृतमपीड्यत' इति देवताख्यापनपरत्वात् । 'घृतेन यस्याः पदे पुनते देवयन्तः' इत्यर्थवादत्वात् । तथा 'इदमिन्द्रियम्' इत्यर्थवादत्वाद्वपायां नोह्यते । ‘अन्वे माता मन्यतां' इत्यर्थवादत्वान्नोह्यते । एवमन्यान्यपि मन्त्रपदानि स्तुत्यर्थानि निन्दार्थानि वा । तानि वर्जयित्वा विकृतौ यथार्थमूह इत्यर्थः ॥
कि-अयं स्वधितिरभिजिहर्ति.
For Private and Personal Use Only