________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली ।
केनासीनः सुखमकरुणे नाकरादुद्धृतस्त्वं विक्रेतुं वा समभिलषितः केन वास्मिन्कुदेशे । यस्मिन्वित्तव्ययभरमहो ग्राहकस्तावदास्तां
नास्ति भ्रातर्मरकतमणे त्वत्परीक्षाक्षमोऽपि ॥ ४६ ॥ न श्वेतांशुवदन्धकारदलनादुद्योतिता रोदसी
नाप्यैरावतवन्निरस्तदितिजत्रासः कृतो वासवः । नो चिन्तामणिरत्नवत्रिभुवने छिन्ना विपच्चार्थिनां
भूत्वा तस्य हरेरुरः प्रणयिना किं कौस्तुभेनार्जितम् ॥ ४७ ॥ सिन्धुस्तरङ्गैरुपलाल्य फेनान् रत्नानि पर्मलिनीकरोति । तथापि तान्येव महीपतीनां किरीटकोटीषु पदं लभन्ते ॥ ४८ ॥ सन्त्यन्ये झषकेतनस्य मणयः किं नोल्लसत्कान्तयः
किंवा तेऽपि जनेन भूषणपदं न्यस्ता न शोभाभृतः । अन्यः कोऽपि तथापि कौस्तुभमणिः स्फीतः स्फुरद्दीधिति
यः पूषेव नमः समुज्ज्वलयति स्फारं मुरारेरुरः ॥ ४९ ॥ rhण कोल्हेण विणा विरयणाय रचिय समुद्दो | कोह रणपि उरे जस्स वियं सोविहु महग्घो ॥ ५० ॥ (इति रत्नान्योक्तयः ( )
९१
For Private And Personal Use Only
अथ मौक्तिकस्य ।
यन्मुक्तामणयोऽम्बुधेरुदरतः क्षिप्ता महावीचिभिः पर्यन्तेषु लुठन्ति निर्मलरुचः स्पष्टाट्टहासा इव । तत्तस्यैव परिक्षयो जलनिधेद्वपान्तरालम्बिनो
रत्नानां तु परिग्रहव्यसनिनः सन्त्येव सांयात्रिकाः ॥ ५१ ॥ आः कष्टं सुविवेकशून्यहृदयैः संसर्गमाप्तं च तै
विक्रीतं बदरैः समं क्षितितले कुग्रामसीन स्फुटम् | संविष्टं शठगाढमूढवदने धूत्कारदूरीकृतं
किं जानात्यगुणो जनो गुणमतो मुक्ताफलं रोद (दि) ति ॥ ५२ ॥