________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
हे माणिक्य तवैतदेव कुशलं यद्वानरेणाग्रहा. ___ दन्तःसत्त्वनिरूपणाय सहसा चूर्णीकृतं नाश्मना ॥ ३९ ॥ यामस्ते शिवमस्तु रोहणगिरे मतः स्थितिप्रच्युता ___ वर्तिष्यन्त इमे कथं कथमपि खप्नेऽपि मैवं कृथाः । भ्रातस्ते मणयो वयं यदि भवन्नामप्रसिद्धास्ततः
किं शृङ्गारपरायणाः क्षितिभुजो नाङ्गीकरिष्यन्ति नः ॥ ४० ॥ उत्तंसेषु ननत न क्षितिभुजां न प्रेक्षकैर्लक्षितः
साकाझं लुठितो न च स्तनतटे लीलावतीनां कचित् । कष्टं भोश्विरमन्तरेव जलधैर्देवाद्विशीर्णोऽभव
खेलयालकुलाङ्गघर्षणपरिक्षीणप्रमाणो मणिः ॥ ४१ ॥ पौरस्त्यैर्दाक्षिणात्यैः स्फुरदुरुमतिभिर्मित्रपाश्चात्यस..
रौदीच्यैर्यत्परीक्ष्य क्षितिपतिमुकुटे न्यासि मणिक्यमेकम् । यद्येतस्मिन्कथंचित्कथयति कृपणः कोऽपि मालिन्यमन्यः
प्रेक्षावन्तस्तदा तं निरवधिजडतामन्दिरं संगिरन्ते ॥ ४२ ॥ ये गृह्णन्ति हठात्तृणानि मणयो ये वाप्ययःखण्डकं
ते दृष्टाः प्रतिधाम दग्धमनसो विच्छिन्नसंख्याश्चिरम् । नो जाने किमभावतः किमथ वा दैवादहो श्रूयते
नामाप्यत्र न तादृशस्य हि मणे रत्नानि गृह्णाति यः ॥ ४३ ॥ पथि परिहृतं कैश्चिदृष्ट्वा न जातु परीक्षितं
विधृतमपरैः काचं मत्वा पुनः परिवर्जितम् । गवलगलनामन्यैः कृत्वा प्रघृष्टमपण्डितै.
मरकतमहो मार्गावस्थं कथं न बिडम्बितम् ।। ४४ ।। वणिगधिपते किंचिद्रूमस्त्रपामिह मा कृथाः
कथय निभृतं केयं नीतिः पुरे तव संप्रति । मरकतमणिः काचो वायं भवेदिति संशये
लवणवणिजां यद्व्यापारः परीक्षितुमर्पितः ।। ४५ ॥
For Private And Personal Use Only