________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली। स्फटिकस्य गुणो योऽसौ स एवायाति दोषताम् । धत्ते खच्छतया छायां यतो मलवतामपि ॥ २८ ॥ सुधाकरकरस्पद्विहिवसि सर्वतः ।।
चन्द्रकान्तमणे तेऽन्तर्मुदुत्वं लोकविश्रुतम् ॥ २९ ।। वपुःपरीणाहगुणेन तेभ्यो यशस्विनः किं मणयो भवन्ति । तथापि चूडासु महीपतीनां त एव खेलन्ति न गण्डशैलाः ॥ ३० ॥
काचो मणिर्मणिः काचो येषां ते बहवो जनाः । विरलास्ते पुनर्येषां काचः काचो मणिमणिः ॥ ३१ ॥ मणिलठति पादाने काचः शिरसि धार्यते । परीक्षककरप्राप्तः काचः काचो मणिर्मणिः ॥ ३२ ॥ त्यज निजगुणाभिमानं मरकत पतितोऽसि पामरे वणिजि । काचमणेरपि मूल्यं लभसे यत्नादपि श्रेयः ॥ ३३ ॥ नार्यन्ति रत्नानि समुद्रजानि परीक्षका यत्र न सन्ति लोकाः । आभीरदेशे किल चन्द्रकान्तं त्रिभिवराटैः प्रवदन्ति गोपाः ॥३४॥ भ्रष्टं नृपतिकिरीटाद्भूमौ पतितं तिरोहितं रजसा । विधिविलसितेन रत्नं जनचरणविडम्बनां सहते ॥ ३५ ॥ कनकभूषणसंग्रहणोचितो यदि मणिस्त्रपुणि प्रतिबध्यते । न स विरौति न चापि न शोभते भवति योजयितुर्वचनीयता ॥ ३६॥ विरम रत्न मुधा तरलायसे तव न कश्चिदिहास्ति परीक्षकः । विधिवशेन परिच्युतमाकरात्त्वमपि काचमणीकृतमीश्वरैः ।। ३७ ॥ एकस्मिन्दिवसे मया विचरता प्राप्तः कथंचिन्मणि
मूल्यं यस्य न विद्यते भवति चेत्पृथ्वी समस्ता ततः । सोऽयं दैववशादभूदतितरां काचोपमः सांप्रतं
किं कुर्मः कमुपास्महे व स सुहृद्यस्यैतदावेद्यते ॥ ३८ ॥ आघातं परिलीढमुग्रनखरैः क्षुण्णं च यच्चर्वितं क्षिप्तं यद्बत नीरसत्वकुपितेनेति व्यथां मा कृथाः ।
For Private And Personal Use Only