________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
७
अन्योक्तिमुक्तावली। ये संतोषसुखप्रबुद्धमनसस्तेषां न भिन्ना मुदो
येप्यन्ये धनलोभसंकुलधियस्तेषां न तृष्णा हता । इत्थं कस्य कृते कृतः स विधिना तादृक्पदं संपदा
स्वात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ १४ ॥ मुरारातिर्लक्ष्मी त्रिपुरविजयी शीतकिरणं
करीन्द्रं पौलोमीपतिरपि च लेभे जलनिधेः । त्वया किंवा लब्धं कथय मथितो मन्दरगिरे शरण्यः शैलानां यदयमदयं रत्ननिलयः ॥ १५ ॥
अथ हिमालयस्य । विन्ध्यमन्दरसुमेरुभूभृतां यत्पतिस्तुहिनपर्वतोऽभवत् । ईश्वरश्वशुरताप्रभावतस्तद्धवं जगति जृम्भते यशः ।। १६ ।।
अथ मैनाकस्य । शक्रादरक्षि यदि पक्षयुगं तथापि
मैनाक सन्ति तव नेह गतागतानि । निःसत्त्वता च निरपत्रपता च किंतु पाथोनिधौ निपतता भवतार्जिता च ॥ १७ ॥
अथ पूर्वाचलस्य । इक्कुच्चिय उदयगिरी जयन्तु चूडामणी भुवणमज्झे । जोसीसे काऊणं मित्तं उदयं करावेइ ॥ १८ ॥
अथ विन्ध्यभूधरस्य । आचक्ष्महे बत किमद्यतनीमवस्था
तस्याद्य विन्ध्यशिखरस्य महोन्नतस्य । यत्रैव सप्त मुनयस्तपसा निषेदुः
सोऽयं विलासवसतिः पिशिताशनानाम् ॥ १९ ॥
१. मददादिति प्रतिभाति.
For Private And Personal Use Only