________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
यातु यातु किमनेन तिष्ठता मुञ्च मुञ्च सखि मादरं कुरु । केतकीकुसुमगन्धमोहितो नान्यतो रतिमुपैति षट्पदः ॥ ५१ ॥ मधुकर मा कुरु शोकं विचर करीरद्रुमस्य कुसुमेषु । घनतुहिनपातदलिता कथं नु सा मालती मिलति ॥ ५२ ॥ अपसर मधुकर दूरं परिमलबहुलेऽपि केतकीकुसुमे । इह नहि मधुलवलाभो भवति परं धूलिधूसरं वदनम् ॥ ५३ ।। दग्धा सा बकुलावली कवलितास्त्वेते रसालद्रुमाः
प्लुष्टास्तेऽपि विनिद्रपुष्पपटलीपीतातपाः पादपाः । भ्रातर्भूङ्ग दवामिना वनमिदं वल्मीकशेषं कृतं
किं संप्रत्यपि काननान्तरपरिस्पन्दाय मन्दायते ॥ ५४ ॥ दूरादुज्झति चम्पकं न च भजत्यम्भोजराजीरजो
नो जिघ्रत्यपि पाटलापरिमलं चूते न धत्ते रतिम् । मन्दारेऽपि न सादरो विचकिलामोदेऽपि संतप्यते
तन्मन्ये क्वचिदङ्ग भृङ्ग तरुणेनास्वादिता मालती ॥ ५५ ॥ अनन्यसाधारणसौरभान्वितं दधानमत्युज्ज्वलपुष्पसंपदः । न चम्पकं भृङ्गगणः सिषेवे कथं सुगन्धेर्मलिनात्मनां रतिः ॥ ५६ ॥
ये वर्धिताः करिकपोलमदेन भृङ्गाः
प्रोत्फुल्लपङ्कजरजःसुरभीकृताङ्गाः । ते सांप्रतं प्रतिदिनं गमयन्ति कालं
निम्बेषु चार्ककुसुमेषु च दैवयोगात् ॥ ५७ ॥ अलियुवा विललास चिराय यस्त्रिदशशैवलिनीकमलोदरे । विधिवियोगनियोगवशीकृतो गततरौ स मरौ रमते कथम् ॥ ५८ ॥ अपि दलन्मुकुले बकुले यया पदमदायि कदापि न तृष्णया । अहह सा सहसा विमुखे विधौ मधुकरी बदरीमनुवर्तते ॥ ५९॥
पादेनापहता येन जातीलुब्धेन मल्लिका ।
अहो दैवादलेस्तस्य बदर्यपि सुदुर्लभा ॥ ६० ॥ १. 'हेलया'इति पाटान्तरम्.
For Private And Personal Use Only