SearchBrowseAboutContactDonate
Page Preview
Page 88
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला | मुग्धामनाप्तरजसं कलिकामकाले बालां कदर्थयसि किं नवमल्लिकायाः ॥ ३६ ॥ विकटनितम्बायाः ः । बाला तन्वी मृदुतरतनुस्त्यज्यतामत्र शङ्कां दृष्टा किं न भ्रमर चरता मञ्जरी भज्यमाना । तस्मादेषा रहसि भवता निर्दयं पीडनीया मन्दाक्रान्ता विसृजति रसं नेक्षुयष्टिः समग्रम् ॥ ३७ ॥ मदनमवलोक्य निष्फलमनित्यतां बन्धुजीवकुसुमानाम् । वनमुपगम्य भ्रमरः संप्रति जातो जपासक्तः ॥ ३८ ॥ फुलेषु यः कमलिनीकमलोदरेषु चूतेषु यो विलसितः कलिकान्तरस्थः । पश्याथ तस्य मधुपस्य शरव्यपाये कृच्छ्रेण वेणुविवरे दिवसाः प्रयान्ति ॥ ३९ ॥ स्वामोदवासितसमग्रदिगन्तराला रक्ता मनोहरशिखा सुकुमारमूर्तिः । सेव्या सरोजकलिका तु सदैव जाता नीतस्तदैव विधिना मधुपोऽन्यदेशम् ॥ ४० ॥ धिक्कापि प्रलयानलैर्विटपिनो निर्दय भस्मीकृताः किंवा दैवगजेन पङ्कजवनं निष्कन्दमुन्मूलितम् । किंवा हन्त कृतान्त केसरिभयात्त्यक्तो मदः कुञ्जरै नास्मिन्विरसे करीरकुसुमे हा भृङ्ग विश्राम्यसि ॥ ४१ ॥ यत्प्रोन्मत्तमतङ्गजाङ्गविंगलद्दानाम्बुलोभभ्रम ङ्गाली किल कूजतीति विदुषां चित्ते विधत्ते धियम् । कर्णाभ्यर्णमुपेत्य किं ननु वदत्येषा शिरःकम्पनै मान्य नाग देहि विततं दानं चलाः संपदः ॥ ४२ ॥ सोsपूर्वो रसनाविपर्ययविधिस्तत्कर्णयोश्चापलं दृष्टिः सा मदविस्मृतस्वपरदिक्किं भूयसोक्तेन वा । For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy