________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली ।
अथ भ्रमरान्योक्तयः ।
मधुकर तब करनिकरैः किं किं क्रान्तं न कुसुमानाम् । तद्वत्सरसिजमुकुले लब्धं किंचित्तदन्यतत्सत्किम् ॥ २६ ॥ गौरी चम्पककलिकामपहाय भ्रान्त दुर्बुद्धे ।
शाल्मलिकुसुमदलेषु स्वैरं गुञ्जन्न लज्जसे मधुप ॥ २७ ॥ कृत्वापि कोशपानं भृङ्गयुवा पुरत एव कमलिन्याः । अभिलषति बकुलकलिकां मधुलिहि मलिने कुतः सत्यम् ॥ २८ ॥ सुरतरुकुसुमे मधु मधुरं यन्मधूपेन निपीतम् । सत्प्रयतोऽपि करीरतरौ लभतां कथमविगीतम् ॥ २९ ॥ भ्रमन्वनान्ते नवमञ्जरीषु न षट्पदो गन्धफलीमजिघ्रत् । सा किं न रम्या स च किं न रन्ता गरीयसी केवलमीश्वरेच्छा ॥३०॥ भ्रमर भ्रमता दिगन्तराणि कचिदासादितमीक्षितं श्रुतं वा । वद सत्यमपास्य पक्षपातं यदि जातीकुसुमानुकारि पुष्पम् ॥ ३१ ॥ अभिनवनलिनीविनोदलुब्धो मुकुलितकैरविणीवियोगभीरुः । भ्रमति मधुकरोऽयमन्तराले श्रयति स पङ्कजिनीं कुमुद्वतीं वा ॥ ३२ ॥ द्विजपतिदयितां तां व्यक्तपुष्पां प्रदोषे
ऽप्यहह कुमुदिनीं किं भृङ्ग भुङ्गे स्वधार्थ्यात् । मलिन मधुप मन्ये त्वय्यदः सर्वमह
विहितमविहितं वा चिन्तयेत्को हि लोलः ॥ ३३ ॥ नो मल्लीमयमीहते न भजते मत्तेभकुम्भस्थलीं
वासन्तीं वसते न चन्दनवनीमालम्बते न क्वचित् । जातीमेव हृदीश्वरीमिव महानन्दैककन्दाङ्कुरां
ध्यायन्निर्वृतिमेति षट्टदयुवा योगीव वीतभ्रमः ॥ ३४ ॥ केतकीकुसुमं भृङ्गः खण्ड्यमानोऽपि सेवते । दोषाः किं नाम कुर्वन्ति गुणापहृतचेतसः || ३५ ॥ अन्यासु तावदुपमर्दसहासु भृङ्ग लोलं विनोदय मनः सुमनोलतासु ।
For Private And Personal Use Only
७९