________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली । विश्वोपजीवोऽपि पिबत्यपो न पद्माकरे यद्यपि चातकोऽयम् । खार्थक्षयस्तस्य तृषातुरस्य लधुत्वमत्रास्ति न किंचिदस्य ॥ १८१ ॥
(इति चातकान्योक्तयः ।) अथ चकोरस्य । चुलुकयसि चन्द्रदीधितिमविरलमश्नासि नूनमङ्गारान् । अधिकतरमुष्णमुनयो किमिति चकोरोऽवधारयति ॥ १८२ ।।
अथ सारसस्य । आपूर्येत पुनः स्फुरच्छफरिकासारोमिभिर्वारिभि
भूयोऽपि प्रविजृम्भमाणनलिनं पश्यामि तोयाशयम् । इत्याशाशततन्तुबद्धहृदयो नक्तंदिनं दीनधीः शुष्यत्यातपशोषितस्य सरसस्तीरे जरत्सारसः ॥ १८३ ॥
अथ टिभिस्य । स्वचित्तकल्पितो गर्वः कस्य नाम न विद्यते । उत्क्षिप्य टिट्टिभः पादौ शेते मङ्गभयाद्भुवः ॥ १८४ ॥ बक चटु तपसे त्वं शाखिनि क्वापि सान्द्रे
श्रय झटिति तटिन्याष्टिट्टिभ त्वं तटानि । इह सरसि सरोजच्छन्नगम्भीरदेशे ललितगतिरिदानी रंस्यते राजहंसः ॥ १८५ ॥
अथ मयूरपिच्छस्य । व्यजनैरातपत्रैश्च भूत्वा पिच्छैः कलापिनाम् । स्थानभ्रष्टैरपि कृतं परेषां तापवारणम् ॥ १८६ ॥ अस्मान्विचित्रवपुषश्चिरपृष्ठलग्ना
न्कस्माद्विमुञ्चसि सखे यदिवा विमुञ्च । हा हन्त केकिवर हानिरियं तवैव
गोपालमौलिषु पुनर्भविता स्थितिर्नः ॥ १८७ ॥ इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकलभट्टारकवृन्दवृन्दारकवृन्दारकराजपरमगुरुभट्टारक श्री १९ श्रीविजयानन्दसूरिशिष्यभुजिष्यपण्डितहंसविजयगणिसमुचितायामन्योक्तिमुक्तावल्यां स्थलचरज
लचरान्योक्तिनिरूपकस्तृतीयः परिच्छेदः ॥ ३ ॥
For Private And Personal Use Only