SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७३ अन्योक्तिमुक्तावली । किमत्र हे चातक दीर्घकण्ठं प्रसार्य वक्रं करुणं विरौषि । रात्रौ दिवा वर्षति वारिदोऽत्र तथापि पत्रत्रितयं पलाशे ॥ १६७ ॥ विरम चातक दैन्यमपास्यतां बत चटूनि कियन्ति करिष्यसि । विधिविनिर्मितमम्बुकणद्वयं किमधिकं कलयापि करिष्यसि ॥ १६८॥ बीजैरङ्कुरितं जटाभिरुदितं वल्लीभिरुज्जृम्भितं कन्दैः कन्दलितं जनैः प्रमुदितं धाराधरे वर्षति । भ्रातश्चातक पातकं किमपि ते सम्यङ्ग जानीमहे येनास्मिन्न पतन्ति चञ्चपुटके द्वित्राः पयोबिन्दवः ॥ १६९ ॥ दैवेन प्रभुणा स्वयं जगति यद्यस्य प्रमाणीकृतं तत्तस्योपनयेन्मनागपि सदा नैवाश्रयः कारणम् । सर्वाशापरिपूरके जलधरे वर्षत्यपि प्रत्यहं सूक्ष्मा एव पतन्ति चातकमुखे द्वित्राः पयोबिन्दवः ॥ १७० ॥ रक्ताजपुञ्जरजसारुणितान्विमुच्य स्वस्थान्सुधारससमानपि वारिराशीन् । यश्चातकः पिबति वारिधरोदबिन्दू न्मन्ये तदानतिभयाच्छिरसोऽभिमानी ॥ १७१ ।। कूपे पानमधोमुखं भवति मे नद्यो वराक्यः स्त्रियः सामान्यैर्बकटिट्टिभैः सह सरस्येवं समालोकयन् । नादत्ते तृषितोऽपि हीनसलिलं क्रूरैर्वृतं जन्तुभि मानादुन्नतकंधरः सुरपतिं तच्चातको याचते ॥ १७२ ॥ हा धिक्परव्यसनदुर्ललिताशयेन केनापि रे सरल चातक वञ्चितोऽसि । येनाम्बुवाहमपि याचसि याचितस्य यस्यास्य याचितुरिवातिमलीमसत्वम् ॥ १७३ ।। किं नाम दुष्कृतमिदं भवतश्चकास्ति येनात्र दैन्यपिशुनं बत याचितोऽपि । १८ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy