________________
Shri Mahavir Jain Aradhana Kendra
७०
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
किं दूरेण पयोधरा उपरि किं नान्ये रटन्तः श्रुता निर्व्यापारतया च पक्षिषु गताः किं वा न पक्षा वृथा । रम्यं वा गगनेन किं विहरणं किंतूग्रकाकावलीपर्यायप्रतिपत्तिलाघवभयाद्भूमौ स्थिता बर्हिणः ॥ १४२ ॥ यत्रादपि कः पश्येच्छिखिनामाहारनिर्गमस्थानम् । यदि जलदनिनदमुदितास्त एव मूढा न नृत्येयुः ॥ १४३ ॥ पीऊण पाणियं सखरम्भि पिट्ठि नदिन्तिसि हिडिम्भा । होही जाण कलावो पयइच्चिय साहएताण ॥ १४४ ॥
( इति मयूरान्योक्तयः । )
अथ चक्रवाकान्योक्तयः ।
कथय किमपि दृष्टं स्थानमस्ति श्रुतं वा व्रजति दिनकरोऽयं यत्र नास्तं कदाचित् । इति विगसमूहान्नित्यमेवास्ति पृच्छन् रजनिविरहभीतश्चक्रवाको वराकः ॥ १४५ ॥
अस्तं गतोऽयमरविन्द वनैकबन्धु
र्भास्वान्न लङ्घयति कोऽपि विधिप्रणीतम् । हे चक्र धैर्यमवलम्ब्य विमुञ्च शोकं
धीरास्तरन्ति विपदं न तु दीनचित्ताः ॥ १४६ ॥ मित्रे कापि गते सरोरुहवने बद्धानने क्लाम्यति ऋन्दत्सु भ्रमरेषु वीक्ष्य दयिताश्लिष्टं पुरः सारसम् ।
चक्राङ्गेन वियोगिना बिसलता नास्वादिता नोज्झिता चक्रे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥ १४७ ॥ वापीतोयं तटतरुवनं पद्मिनीपत्रशय्या चन्द्रालोको विकचकुमुदामोदहृद्यः समीरः । यत्रैतेऽपि प्रियविरहिणो दाहिनश्चक्रनाम्ना
तत्रोपायः क इहं भवतु प्राणसंधारणाय ॥ १४८ ॥
For Private And Personal Use Only