SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ७० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला | किं दूरेण पयोधरा उपरि किं नान्ये रटन्तः श्रुता निर्व्यापारतया च पक्षिषु गताः किं वा न पक्षा वृथा । रम्यं वा गगनेन किं विहरणं किंतूग्रकाकावलीपर्यायप्रतिपत्तिलाघवभयाद्भूमौ स्थिता बर्हिणः ॥ १४२ ॥ यत्रादपि कः पश्येच्छिखिनामाहारनिर्गमस्थानम् । यदि जलदनिनदमुदितास्त एव मूढा न नृत्येयुः ॥ १४३ ॥ पीऊण पाणियं सखरम्भि पिट्ठि नदिन्तिसि हिडिम्भा । होही जाण कलावो पयइच्चिय साहएताण ॥ १४४ ॥ ( इति मयूरान्योक्तयः । ) अथ चक्रवाकान्योक्तयः । कथय किमपि दृष्टं स्थानमस्ति श्रुतं वा व्रजति दिनकरोऽयं यत्र नास्तं कदाचित् । इति विगसमूहान्नित्यमेवास्ति पृच्छन् रजनिविरहभीतश्चक्रवाको वराकः ॥ १४५ ॥ अस्तं गतोऽयमरविन्द वनैकबन्धु र्भास्वान्न लङ्घयति कोऽपि विधिप्रणीतम् । हे चक्र धैर्यमवलम्ब्य विमुञ्च शोकं धीरास्तरन्ति विपदं न तु दीनचित्ताः ॥ १४६ ॥ मित्रे कापि गते सरोरुहवने बद्धानने क्लाम्यति ऋन्दत्सु भ्रमरेषु वीक्ष्य दयिताश्लिष्टं पुरः सारसम् । चक्राङ्गेन वियोगिना बिसलता नास्वादिता नोज्झिता चक्रे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥ १४७ ॥ वापीतोयं तटतरुवनं पद्मिनीपत्रशय्या चन्द्रालोको विकचकुमुदामोदहृद्यः समीरः । यत्रैतेऽपि प्रियविरहिणो दाहिनश्चक्रनाम्ना तत्रोपायः क इहं भवतु प्राणसंधारणाय ॥ १४८ ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy