SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली । रमियाण पन्थियाणय पामर चोराण कुक्कडो कहइ | रेर महवहवाहह पलायह पलयं गयार यणी ॥ १३५ ॥ ( इति कुकुटान्योक्तयः । ) अथ मयूरान्योक्तयः । मयूर तव माधुर्य स्वरेणैवोपलभ्यते । उरगग्रासनिस्त्रिंशकर्मणा दारुणो भवान् ॥ १३६ ॥ ६९ एतस्मिन्मलयाचले बहुविधैः किं तैरकिंचित्करैः काकोलूककपोतको किलकुलैरेकोऽपि पार्श्वस्थितः । केकी जति चेत्तदा विघटितव्यालावलीबन्धनः सेव्यः स्यादिह सर्वलोकमनसामानन्दनश्चन्दनः ॥ १३७ ॥ केका कर्णामृतं ते कुसुमितकबरीकान्तिहाराः कलापाः कण्ठच्छाया पुरारेर्गलरुचिरुचिरा सौहृदं मेघसङ्घैः । विश्वद्वेषिद्विजिह्नस्फुरदुरुपिशितैर्नित्यमाहारवृत्तिः कैः पुण्यैः प्राप्यमेतत्सकलमपि सखे चित्तवृत्तं मयूर ॥ १३८ ॥ वेगज्वलद्विपपुञ्ज महारवोऽयं गर्जिर्न तीव्रतर हेतिरियं न शम्पा । For Private And Personal Use Only दावाग्निधूमनिवहोऽयमये न मेघः किं नृत्यसि द्रुतमितो व्रज तत्कलापिन् ॥ १३९ ॥ अये नीलग्रीव व कथय सखे तेऽद्य मुनयः परं तोषं येषां तव रवविलासो वितनुते । अमी दूरात्क्रूराः कणितमिदमाकर्ण्य सहसा त्वरन्ते हन्तुं त्वामहह शबराः पुङ्गितशराः ॥ १४० ॥ हारीताः सरसं रसन्तु मधुरं कूजन्तु पुंस्कोकिलाः सानन्दं गिरमुद्गिरन्तु च शुकाः किं तैः शिरः स्थैरपि । एकेनापि तटस्थतेन दता श्रीखण्डनिस्तर्जनाद्यालानां च शिखण्डिता ननु महापाण्डित्यमुद्दण्डितम् ॥ १४१ ॥ १८
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy