________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
अत्रस्थः सखि लक्षयोजनगतस्यापि प्रियस्यागमं
वेत्त्याख्याति च धिक् शुकादय इमे सर्वे पठन्तः शठाः । मत्कान्तस्य वियोगतापदहनज्वालावलीचन्दनं ___ काकस्तेन गुणेन काञ्चनमये व्यापारितः पञ्जरे ।। १२८॥ कोटिं जीव पिबामृतं व्रज सखे शाखान्तरं वायस
आयाते दयिते मनोरथशतैर्दास्यामि दध्योदनम् । एतज्जल्पति यावदध्वगवधूस्तावत्पतिः प्राङ्गणे ।
त्रुट्यत्कञ्चकजालकत्रुटत्रुटत्सर्वाङ्गमुज्जृम्भितम् ॥ १२९ ।। रेरे काक वराक साकममुना पुंस्कोकिलेन ध्वनिः(नेः)
स्पर्धाबन्धमुपेयुषस्तव कथं वक्षो न याति द्विधा । यस्याकर्ण्य वचः सुधाकवलितं वाचंयमानामपि ___ व्यग्राणि ग्रथयन्ति मन्मथकथां चेतांसि चैत्रोत्सवे ॥ १३० ॥ नो चारू चरणौ न चापि रुचिरा चञ्चुर्न रुच्यं वचो ___ नो लीलाललिता गतिर्न च शुचिः पक्षग्रहोऽयं तव । क्रूराक्राङ्कितदुर्भगां गिरमिह स्थाने वृथैवोद्गिर
न्मूर्ख ध्वास न लजसे विसदृशं पाण्डित्यमुन्नाटयन् ॥ १३१ ।। अनुचितफलाभिलाषी विधिनैव निवार्यते ह्यधमपुरुषः । द्राक्षाविपाकसमये मुखरोगो भवति काकानाम् ॥ १३२ ॥ जो जाणइ जस्स गुणे लोएसो तस्स आयरं कुणइ । पक्केदरकारामे काओ निम्बोअणिं चुणई ॥ १३३ ॥
(इति काकान्योक्तयः) अथ कुक्कुटान्योक्तयः। भो लोकाः सुकृतोद्यता भवत तं लब्ध्वा भवं मानुषं ___ मोहान्धाः प्रसरत्प्रमादवशतो माहार्यमाहार्यथाः । इत्थं सर्वजनप्रबोधमधुरो यामेर्धयामे सदा
कृत्वोर्ध्व निजकंधरं प्रतिदिनं कोकूयते कुक्कुटः ॥ १३४ ॥ १. 'स्थिताः' इत्यपरपाठः. २. 'बारिदः' इति पाठान्तरम्.
For Private And Personal Use Only