SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । अत्रस्थः सखि लक्षयोजनगतस्यापि प्रियस्यागमं वेत्त्याख्याति च धिक् शुकादय इमे सर्वे पठन्तः शठाः । मत्कान्तस्य वियोगतापदहनज्वालावलीचन्दनं ___ काकस्तेन गुणेन काञ्चनमये व्यापारितः पञ्जरे ।। १२८॥ कोटिं जीव पिबामृतं व्रज सखे शाखान्तरं वायस आयाते दयिते मनोरथशतैर्दास्यामि दध्योदनम् । एतज्जल्पति यावदध्वगवधूस्तावत्पतिः प्राङ्गणे । त्रुट्यत्कञ्चकजालकत्रुटत्रुटत्सर्वाङ्गमुज्जृम्भितम् ॥ १२९ ।। रेरे काक वराक साकममुना पुंस्कोकिलेन ध्वनिः(नेः) स्पर्धाबन्धमुपेयुषस्तव कथं वक्षो न याति द्विधा । यस्याकर्ण्य वचः सुधाकवलितं वाचंयमानामपि ___ व्यग्राणि ग्रथयन्ति मन्मथकथां चेतांसि चैत्रोत्सवे ॥ १३० ॥ नो चारू चरणौ न चापि रुचिरा चञ्चुर्न रुच्यं वचो ___ नो लीलाललिता गतिर्न च शुचिः पक्षग्रहोऽयं तव । क्रूराक्राङ्कितदुर्भगां गिरमिह स्थाने वृथैवोद्गिर न्मूर्ख ध्वास न लजसे विसदृशं पाण्डित्यमुन्नाटयन् ॥ १३१ ।। अनुचितफलाभिलाषी विधिनैव निवार्यते ह्यधमपुरुषः । द्राक्षाविपाकसमये मुखरोगो भवति काकानाम् ॥ १३२ ॥ जो जाणइ जस्स गुणे लोएसो तस्स आयरं कुणइ । पक्केदरकारामे काओ निम्बोअणिं चुणई ॥ १३३ ॥ (इति काकान्योक्तयः) अथ कुक्कुटान्योक्तयः। भो लोकाः सुकृतोद्यता भवत तं लब्ध्वा भवं मानुषं ___ मोहान्धाः प्रसरत्प्रमादवशतो माहार्यमाहार्यथाः । इत्थं सर्वजनप्रबोधमधुरो यामेर्धयामे सदा कृत्वोर्ध्व निजकंधरं प्रतिदिनं कोकूयते कुक्कुटः ॥ १३४ ॥ १. 'स्थिताः' इत्यपरपाठः. २. 'बारिदः' इति पाठान्तरम्. For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy