SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। निजसमुचितास्तास्ताश्चेष्टा विकारशताकुलो यदि न कुरुते काणः काकः कदा नु करिष्यति ॥१२१॥ रूक्षस्यामधुरस्य चातिमलिनच्छायस्य दृष्टस्य च क्षुद्रस्य क्षतिकारिणोऽतिचपलस्याहादविच्छेदिनः । येयं निम्बफलेषु काक भवतस्तिक्तेषु नैसर्गिकी प्रीतिस्तत्सदृशं विधेविलसितं निष्पन्नमेतच्चिरात् ॥ १२२ ॥ प्रत्यङ्गणं प्रतितरुं प्रतिवापितीरं ___ काकाश्चलन्ति चलचञ्चपुटा रटन्तः । नो यान्ति तृप्तिमथ मण्डितपुण्डरीक खण्डे वसन्नहह तृप्यति राजहंसः ॥ १२३ ॥ कृष्णं वपुर्वहतु चुम्बतु सत्फलानि __रम्येषु संचरतु चूतवनान्तरेषु । पुंस्कोकिलस्य चरितानि करोतु कामं काकः कलध्वनिविधौ ननु काक एव ॥ १२४ ॥ किं कीरकोकिलमयूरमरालवंशे । कोऽप्यत्र नास्ति धरणीतलरम्यहर्म्यः । येनाधुना कनकपञ्जरमध्यवर्ती काकः करोति कुरुतानि कुचेष्टितानि ॥ १२५ ॥ आकारो न मनोहरः श्रवणयोः शल्योपमं कूजितं वर्क विडिकृतं कृतान्तसमयालम्बीदमालोकितम् । क्रीडासंवनने पृथग्जनचिते वासस्तरौ कुत्सिते तत्केनास्तु वराक काक कनकागारे तवावेशनम् ॥ १२६ ॥ किं केकीव शिखण्डमण्डिततनुः सारीव किं सुस्वरः किं वा हंस इवाङ्गनागतिगुरुः किं कीरवत्पाठकः । किंवा हन्त शकुन्तपोतपिकवत्कर्णामृतस्यन्दनं काकः केन गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥ १२७ ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy