________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला। येनोषितं रुचिरपल्लवमञ्जरीभिः
श्रीखण्डचम्पकरसालवने सदैव । दैवात्स कोकिलयुवा विचचार निम्बे
तत्रापि रुष्टबलिपुष्टकुलैर्निनादः ॥ ११४ ॥ तावन्मौनेन नीयन्ते कोकिलैरिव वासराः । यावत्सर्वजनानन्ददायिनी वाक्प्रवर्तते ॥ ११५ ॥
(इति पिकान्योक्तयः । ) ___ अथ काकान्योक्तयः। तुल्यवर्णच्छदः कृष्णः कोकिलैः सह संगतः। केन विज्ञायते काकः स्वयं यदि न भाषते ॥ ११६ ॥ आमरणादपि विरुतं कुर्वाणाः स्पर्धया सह मयूरैः । किं जानन्ति वराकाः काकाः केकारवं कर्तुम् ॥ ११७ ॥ उषितः कोकिलयापि समं तदपि वराकः काकः ।
लभतेऽद्यापि न सुस्वरतां गुरुरिह कर्मविपाकः ॥ ११८ ॥ कर्णारुन्तुदमन्तरेण रणितं त्वां कोकिलं मन्महे ___ माकन्द मकरन्दसुन्दरमिदं गाहस्व काक स्वयम् । भव्यानि स्थलसौष्ठवेन कतिचिद्वस्तूनि कस्तूरिकां
नेपालक्षितिपालभालतिलके पकं न शङ्केत कः ॥ ११९ ॥ गात्रं ते मलिनं तथा श्रवणयोरुद्वेषकृत्क्रेङ्कितं __भक्ष्यं सर्वमपि स्वभावचटुलं दुश्चेष्टितं ते सदा । एतैर्वायससङ्गतोऽस्य विनयैर्दोषैकमूलैः परं
यत्सर्वत्र कुटुम्बवत्सलमतिस्तेनैव वन्द्यो भवान् ॥ १२० ॥ पथि निपतितां शून्ये दृष्ट्वा निरावरणाननां
दधिभृतघटीं गर्वोन्नद्धः समुद्धतकंधरः ।। १. 'पतिते पङ्के' इति कुवलयानन्दे विकस्वरालंकारोदाहरणभूतेऽस्मिन् पद्ये स्थितः
पाट:.
For Private And Personal Use Only