SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। रे कीर कैतवसुगीरिति संकलय्य मामत्र संरससि सज्जनरञ्जनाय । बालोऽपि यत्र कलकण्ठसुकण्ठपीठ संलोठिकोमलकुहूरुतपूर्णकर्णः ॥ १०७ ॥ परभृतशिशो मौनं तावद्विधेहि नभस्थलो स्पतनविधये पक्षौ स्यातां न यावदिमौ क्षमौ । ध्रुवमपरथा द्रष्टव्योऽसि स्वजातिविलक्षण ध्वनितकुपितध्वायत्रोटीपुटाहतिजर्जरः ॥ १०८ ॥ मालिन्यं भुवनातिशायि रुचिरं नो किंचिदप्याकृतौ(ता) (व)अन्यैः पोषणमात्मनो विसदृशैस्तत्रापि काकैः किल । भ्रातः कोकिल सर्वमेतदमृतस्रोतस्विनीसोदरे ___ माधुर्ये भवतो गिरां समधिके निर्नाम निर्मज्जति ॥ १०९ ॥ चूतोऽयं नवमञ्जरीपरिकरो वाचो ममास्याश्रया लप्स्यन्ते किल संप्रति प्रणयिनां मत्वेति यावस्थितः । तावत्कोटरगर्भसुस्थितवता घूकेन घूत्कुर्वता क्षुप्तः काकधिया स कोकिलयुवा धिङ्ग्लानतामाकृतेः॥११०॥ दात्यूहाः सरसं रसन्तु सुभगं गायन्तु केकाभृतः कादम्बाः कलमालपन्तु मधुरं कूजन्तु कोयष्टयः । दैवाद्यावदसौ रसालविटपिच्छायामनासादय_ निर्विण्णः कुटजेषु कोकिलयुवा संजातमौनव्रतः ॥ १११ ॥ भ्रातः कोकिल कूजितेन किमलं नाद्याप्यनयो गुण स्तूष्णीं तिष्ठ विशीर्णपर्णपटलच्छन्नः क्वचित्कोटरे । प्रोद्दामद्रुमसंकटे कटुरटत्काकावलीसंकुलः कालोऽयं शिशिरस्य संप्रति सखे नायं वसन्तोत्सवः ॥११२।। अनुमतिसरसं विमुच्य चूतं नवनवमञ्जुलमञ्जरीपरीतम् । अपि पिकदयिते कथं मतिस्ते घटयति निष्फलपिप्पलेऽवलेपम् ॥११३ ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy