________________
Shri Mahavir Jain Aradhana Kendra
६२
www.kobatirth.org
काव्यमाला ।
मुक्तास्फोटविभिन्नभूमिपटलं बैडूर्यरोहः कचि
च्छम्बूकाः किमु सन्ति नेति च वकैराकर्ण्य हीहीकृतम् ॥८१ उभौ श्वेतौ पक्षौ चरति गगनेऽवारितगतिः
Acharya Shri Kailassagarsuri Gyanmandir
सदा मीनं भुङ्क्ते वसति सकलस्थाणुशिरसि । के चन्द्रः सर्वो गुणसमुदयः किंचिदधिका गुणाः स्थाने मान्या नरवर नतु स्थानरहिताः || ८२ ॥ रे रे शिष्ट बकोट नाकतटिनीतीरे तपस्विनतं
ध्यानेनानिमिषोपभोगमनसा युक्तं करोषीदृशम् । एवं यत्किल मानसस्य पदवीं काङ्गस्ययुक्तं हि त
नीरक्षीरविवेकनिर्मलधियो हंसस्य नान्यस्य सा || ८३ ॥ सिक्खेसि गयं सिक्खेसि वक्किमा धवलिमं समुव्वहसि । कह सिक्खसि बगराया पयनीरजुजुयाकरणम् ॥ ८४ ॥ ( इति बकान्योक्तयः । )
अथ खञ्जनान्योक्तिः ः ।
आहारे शुचिता स्वरे मधुरता नीडे निरारम्भता बन्धी निर्ममता वने रसिकता वाचालता माधवे । त्यक्त्वा तं द्विजकोकिलं मुनिवरं दूरात्पुनर्दाम्भिकं वन्दन्ते बत खञ्जनं कृमिभुजं चित्रा गतिः कर्मणाम् ||८५ ||
(इति खजनान्योक्तिः ।)
अथ कोकिलान्योक्तयः ।
काकैः सह विवृद्धस्य कोकिलस्य कला गिरः । खलसङ्गेऽपि नैष्ठुर्य कल्याणप्रकृतेः कुतः ॥ ८६ ॥ समुद्गिरसि वाचः किं पुंस्कोकिल सुकोमलाः । श्वभ्रेऽस्मिञ्जडपाषाणगुरुनिर्घोषभैरवे ॥ ८७ ॥ सहकारे चिरं स्थित्वा सलीलं बालकोकिल । तं हित्वा करीरेषु विचरन्न विलज्जसे ॥ ८८ ॥
For Private And Personal Use Only