SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६२ www.kobatirth.org काव्यमाला । मुक्तास्फोटविभिन्नभूमिपटलं बैडूर्यरोहः कचि च्छम्बूकाः किमु सन्ति नेति च वकैराकर्ण्य हीहीकृतम् ॥८१ उभौ श्वेतौ पक्षौ चरति गगनेऽवारितगतिः Acharya Shri Kailassagarsuri Gyanmandir सदा मीनं भुङ्क्ते वसति सकलस्थाणुशिरसि । के चन्द्रः सर्वो गुणसमुदयः किंचिदधिका गुणाः स्थाने मान्या नरवर नतु स्थानरहिताः || ८२ ॥ रे रे शिष्ट बकोट नाकतटिनीतीरे तपस्विनतं ध्यानेनानिमिषोपभोगमनसा युक्तं करोषीदृशम् । एवं यत्किल मानसस्य पदवीं काङ्गस्ययुक्तं हि त नीरक्षीरविवेकनिर्मलधियो हंसस्य नान्यस्य सा || ८३ ॥ सिक्खेसि गयं सिक्खेसि वक्किमा धवलिमं समुव्वहसि । कह सिक्खसि बगराया पयनीरजुजुयाकरणम् ॥ ८४ ॥ ( इति बकान्योक्तयः । ) अथ खञ्जनान्योक्तिः ः । आहारे शुचिता स्वरे मधुरता नीडे निरारम्भता बन्धी निर्ममता वने रसिकता वाचालता माधवे । त्यक्त्वा तं द्विजकोकिलं मुनिवरं दूरात्पुनर्दाम्भिकं वन्दन्ते बत खञ्जनं कृमिभुजं चित्रा गतिः कर्मणाम् ||८५ || (इति खजनान्योक्तिः ।) अथ कोकिलान्योक्तयः । काकैः सह विवृद्धस्य कोकिलस्य कला गिरः । खलसङ्गेऽपि नैष्ठुर्य कल्याणप्रकृतेः कुतः ॥ ८६ ॥ समुद्गिरसि वाचः किं पुंस्कोकिल सुकोमलाः । श्वभ्रेऽस्मिञ्जडपाषाणगुरुनिर्घोषभैरवे ॥ ८७ ॥ सहकारे चिरं स्थित्वा सलीलं बालकोकिल । तं हित्वा करीरेषु विचरन्न विलज्जसे ॥ ८८ ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy