________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली। इयं पल्ली भिल्लैरनुचितसमारम्भरसिकैः ___ समन्तादाविष्टा विषमविषबाणप्रणयिभिः । तरोरस्य स्कन्धे गमय समयं कीर निभृतं न वाणी कल्याणी तदिह तव मुद्रव शरणम् ॥ ७३ ॥
(इति शुकान्योतयः ) अथ बकान्योक्तयः। नालेनैव स्थित्वा पादेनैकेन कुञ्चितग्रीवम् ।
जनयति कुमुदभ्रान्ति वृद्धबको बालमत्स्यानाम् ॥ ७४ ॥ एष बकः सहसैव विपन्नः शाट्यमहो क नु तद्गतमस्य । साधु कृतान्त न कश्चिदपि त्वां वञ्चयितुं सुशठोऽपि समर्थः ॥ ७५ ॥ - कलयतु हंस विलासगतिं स बकः सरसि वराकः ।
नीरक्षीरविवेकविधौ तस्य कुतः परिपाकः ॥ ७६ ॥ बकेऽपि हंसेऽपि च वासभूमिरेकैव शुक्लो गुण एक एव । पृथग्विधातुं पयसी तु हंसे चातुर्यमास्ते न बके बराके ॥ ७७ ॥
बकोट ब्रूमस्त्वां लघुनि सरसि कापि शफरै___ स्तव न्याय्या वृत्तिर्न पुनरवगाडुं समुचितः। इतश्वेतश्वा_लिहलहरिहेलातरलित
क्षितिध्रप्रावौकग्रहिलतिमि(ने)तः पतिरपाम् ।। ७८ ॥ न कोकिलानामिव मञ्जु कूजितं न लब्धलास्यानि गतानि हंसवत् । न बर्हिणानामिव चित्रपक्षता गुणस्तथाप्यस्ति बके बकवतम् ॥ ७९ ॥ जातिस्तस्य न मानसे न शुचिभिवृत्तिम॑णालाकुरै
न ब्रह्मोद्वहनेन निर्मलयशःप्राप्तिन वाचः कलाः । जीवनसत्ववधेन बाद्यधवलोद्भाम्यत्सगर्व पुन
मिथ्यैवोन्नतकन्धरः शठवको हंसैः सह स्पर्धते ॥ ८० ॥ कस्त्वं लोहितलोचनास्यचरणो हंसः कुतो मानसा
कि तत्रास्ति सुवर्णपङ्कजवनं तोयं सुधासंनिभम् ।
For Private And Personal Use Only