SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। धिक्तव शुक पठनव्यसनं जातं पञ्जरवासः । वरमन्ये द्विजराजगणस्तिष्ठति यः सुविलासः ॥ ६६ ॥ अये कीरश्रेणीपरिवृढ वृथा वासरशतं किमर्थ व्यर्थ त्वं क्षपयसि पलाशे रभसतः । यदा पुष्पारम्भे मुखमलिनि किं किंशुकतरो___ स्तदेवं विज्ञातं फलपरिचयो दुर्लभ इति ।। ६७ ॥ उच्चरेकतरुः फलं च पृथुलं दृष्ट्वैव हृष्टः शुकः पक्कं शालिवनं विहाय जडधीस्तां नालिकेरी गतः । तत्रारुह्य बुभुक्षितेन मनसारम्भः कृतो भेदने ह्यायासो ननु केवलं विगलितो चञ्चुर्गता कूर्चताम् ॥ ६८ ॥ इदमकटु कपाटं जर्जरः पञ्जरोऽयं । विरमति न गृहेऽस्मिन्क्रूरमार्जारयात्रा । शुक मुकुलितजिह्व स्थीयतां किं वचोभि स्तव वचनविनोदेऽनादरः पामराणाम् ॥ ६९ ॥ सत्साङ्गत्यमवाप्य यः पुरवने नानारसास्वादव___ कीरः शास्त्रविचारचारुवचनैरानन्दकारी जने । दैवेनास्फुटवाक्प्रपञ्चविहितश्रोत्रस्य तस्याटवीं प्राप्तस्यात्मसभाप्रगल्भकविषु स्यान्मौनमेवोचितम् ॥ ७० ॥ भ्रातः कीर कठोरचञ्चुकषणक्रोधायितैः कूजितैः किं माधुर्यनिषिक्तसूक्तिविशदः कण्ठावटुः शोष्यते । श्रीमद्राघवनामधेयमनिशं त्वं ब्रूहि मुक्तिप्रदं सेयं दैववशाद्दशा परिणता राजन्यपात्रस्य ते ॥ ७१ ॥ अमुष्मिन्नुद्याने विहग खल एष प्रतिफलं विलोलः काकोलः क्वणति किल यावत्पटुतरम् । सखे तावत्कीर द्रढय हृदि वाचंयमकलां न मौनेन न्यूनीभवति गुणभाजां गुणगणः ॥ ७२ ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy