SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। स्थास्यन्त्येते परिभवमपि प्राप्य हे पद्मसद्म नैकस्यार्थे कमलसरसो निर्मिता राजहंसाः ।। ५४ ॥ यत्रापि तत्रापि गता भवन्ति हंसा महीमण्डलमण्डनाय । हानिस्तु तेषां हि सरोवराणां येषां मरालैः सह विप्रयोगः ॥५५॥ गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभये निमज्जतः । चीयते न च न चापचीयते राजहंस तव शुद्धपक्षता ॥ ५६ ॥ हंसोऽसि तुमं सरमण्डणोऽसि धवलोऽसि धवल कि भणिमो । खलवायसाणमझे मूढ तुमं कत्थ पडिओसि ॥ ५७ ॥ कारणवसेण सुन्दरि हंसा सेवन्ति गामवाहुलिया । गमयन्ति केवि दीहा पुणोवि जो जत्थ सो तत्थ ॥ ५८ ॥ हंसो मसाणमज्झे काओजो वसइ पङ्कजवणम्मि । तहविहु हंसो हंसो काओ काओ वियाणीओ ॥ ५९॥ सव्वेसु तुमं पावेसि सरोवरं रायहंस नहुचुज्जम् । माणससरसारिच्छं कहवि भमन्तो ण पावेसि ॥ ६ ॥ माणसविणा सुहाई नहय ण लब्भन्ति रायहंसेहिम् । तह तस्सवि तेहिविणा तीरुच्छङ्गा ण सोहन्ति ॥ ६१ ॥ परिसेसिअ हंसउलं पि माणसं माणसं ण संदेहो । अन्नत्थविजत्थ गया हंसा विबया ण भणन्ति ॥ ६२ ॥ (इति हंसान्योक्तयः ।) अथ शुकान्योक्तयः। किंशुकाद्गच्छ मा तिष्ठ शुक भाविफलाशया । बाहरङ्गप्रपञ्चेन के के नानेन वञ्चिताः ॥ ६३ ॥ किंशुके किं शुकः कुर्यात्फलितेऽपि बुभुक्षितः । अदातरि समृद्धेऽपि किं कुर्वन्त्युपजीविनः ॥ ६४ ॥ शुक यत्तव पठनव्यसनं न गुणः स गुणाभासः । समजनि येन तवामरणं शरणं पञ्जरवासः ॥ ६५॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy