SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। इति मनसि निविष्टामालपन्नेव हंसी त्यजति विरहखेदाज्जीवितं राजहंसः ।। ४१ ॥ यः संतापमपाकरोति जगतां यश्चोपकारक्षमः सर्वेषाममृतात्मकेन वपुषा प्रीणाति नेत्राणि यः । तस्याप्युन्नतिमम्बुदस्य सहसे यन्न त्वमेतावता वर्णेनैव परं मराल धवलः कृष्णश्चरित्रैरसि ॥ ४२ ॥ गतं तद्गाम्भीर्य तटमपि चितं जालिकशतैः सखे हंसोत्तिष्ठ त्वरितममुतोऽन्यत्र सरसः । न यावत्पङ्काम्भःकलुषिततनुभूरि विरट. बकोटो वाचाटश्चरणयुगलं मूर्ध्नि कुरुते ॥ ४३ ॥ आकारः कमनीयताकुलगृहं लीलालसा सा गतिः संपर्कः कमलालयैः कलतया लोकोत्तरं कूजितम् । यस्येयं गुणसंपदस्ति महती तस्यातिभव्यस्य ते संरब्धत्वमसङ्गमन्द्रकलहं नाहं सहे हंस हे ॥ ४४ ॥ नद्यो नीचतरा दुरापपयसः कूपाः पयोराशयः क्षारा दुष्टवकोटकङ्कटतटोद्देशास्तटाकादयः । भ्रान्त्वा भूतलमाकलय्य सकलानम्भोनिवेशानिति त्वां भी मानस संस्मरन्पुनरसौ हंसः समभ्यागतः ॥ ४५ ॥ हंस त्वं शरदिन्दुधामधवलः पक्षद्वयप्रोन्नतो ... धात्रीमण्डलमण्डनस्थिरपदः श्लाघ्यं न किंवा तव । एकत्वं गतयस्तदङ्ग कुरुषे भेदं च दुग्धाम्भसो नूनं सर्वगुणान्वितस्य भवतस्ते नैव युक्तं मनाक् ॥ ४६ ॥ क्रुद्धोलूकनखप्रपातविगलत्पक्षा ह्यपि स्वाश्रयं ये नोज्झन्ति पुरीषदुष्टवपुषस्ते केऽपि चान्ये द्विजाः । येऽपि खर्गतरङ्गिणीकमलिनीलेशेन संवर्धिता गाङ्गं नीरमपि त्यजन्ति कलुषं ते राजहंसा वयम् ॥ ४७ ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy