________________
Shri Mahavir Jain Aradhana Kendra
५६
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
तरौ तीरोद्भूते क्वचिदपि दलाच्छादितवपुः पतद्धारासारां गमय विषमां प्रावृषमिमाम् । निवृत्तायां तस्यां सरसि सरसोत्फुल्लनलिने स एव त्वं हंसः पुनरपि विलासास्त इह ते ॥ ३५ ॥ रे राजहंस किमिति त्वमिहागतोऽसि
योऽसौ बकः स इह हंस इति प्रतीतः । तद्गम्यतामनुपदेन पुनः स्वभूमौ
यावद्वदन्ति बक एष न मूढलोकाः ॥ ३६ ॥
दुष्टं बकोट निकरोऽपि मरालबुद्ध्या
मानप्रदे जनपदेऽत्र समागतोऽसि । तन्मौनमेव कुरु हे कलहंस नो चे
त्त्वं वक्ष्यसेबक इतीह विमूढलोकैः ॥ ३७ ॥
यो दिव्याम्बुजवृन्दमत्तमधुपप्रोद्गीतिरम्यं सर
स्त्यक्त्वा मानसमल्पवारिणि रतिं बध्नाति केदारके । तस्यालीक सुखाशया परिभवक्षोदीकृतस्याधुना
हंसस्योपरि टिट्टिभो यदि रतिं धत्तेऽत्र को विस्मयः ॥ ३८ ॥ अन्या सा सरसी मराल मुनिभिर्यत्तीरसोपानिका -
वित्यक्तान्बलितन्दुलान्कवलयन्दृष्टोऽसि हृटेर्मुखैः । एषा पणवापिका कमलिनीखण्डेन गुप्तात्मभिर्व्याधैस्त्वद्विधमुग्धबन्धनविधौ किं नाम नो सूत्रयते ॥ ३९॥ हे हंसास्तावदम्भोरुहकुहररजोरञ्जिताङ्गाः सहेलं हंसीभिः पद्मखण्डे मधुरमधुकरारावरम्ये रसध्वम् । यावन्नार्च्छचिरं यो हरगलगरलव्यालजालालिनीलप्रोन्मीलन्मेघमाला मलिन सकलदिमण्डलोऽभ्येति कालः ॥ ४० ॥ स्मरसि सरसि वीचीमम्बुदोलायितानां तदनु बिसलताग्रं त्वन्मुखाद्यन्मदाप्तम् ।
For Private And Personal Use Only