SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। कंसारिचरणोद्भूतसिन्धुकल्लोललालितम् । मन्ये हंस मनो नीरे कुल्याया रमते न ते ॥ २७ ॥ अपसरणमेव शरणं मौनं वा तत्र राजहंसस्य । कटु रटति निकटवर्ती वाचाटष्टिट्टिभो यत्र ॥ २८ ॥ यदि नाम दैवगत्या जगदसरोजं कदापि संजातम् । अवकरनिकरं विकिरति तत्किं कृकवाकुरिव हंसः ॥ २९ ॥ अस्ति यद्यपि सर्वत्र नीरं नीरजराजितम् । रमते न मरालस्य मानसं मानसं विना ॥ ३० ॥ भृङ्गाङ्गनाजनमनोहरहारिगीत__ राजीवरेणुकणकर्णपिशङ्गतोयाम् । रम्यां हिमाचलनदी प्रविहाय हंस हे हे हताश वद कां दिशमुत्सुकोऽसि ॥ ३१॥ स्थित्वा क्षणं विततपक्षतिरन्तरिक्ष मातङ्गसङ्गकलुषां नलिनी विलोक्य । उत्पन्नमन्युपरिघर्घरनिःखनेन हंसेन साश्रु परिवृत्य गतं नलीनम् ॥ ३२ ॥ सरसि बहुशस्ताराच्छाया दशन्परिवञ्चितः कुमुदविटपान्वेषी हंसो निशास्वविचक्षणः । न दशति पुनस्ताराशङ्की दिवापि सितोत्पलं कुहकचकितो लोकः सत्येऽप्यपायमपेक्षते ॥ ३३ ॥ वातान्दोलितपङ्कजच्युतरजःपुञ्जाङ्गरागोज्ज्वलो यः शृण्वन्कलकूजितं मधुलिहां संजातहर्षः पुरा। कान्ताचञ्चुपुटापवर्जितबिसग्रासग्रहेऽप्यक्षमः सोऽयं संप्रति हंसको मरुगतः कोष्णं पयो याचते ॥ ३४॥ १. 'स्थित्वा चिरं नभसि निश्चलतारकेण' इति वा पाठः. २. 'विततपक्षतिनान्तरिक्षे' इत्यपि पाठः. For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy