SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८ काव्यमाला । हहो शालूरवीराः कथमिति कुरुत प्रावृषेण्याम्बुवाह___ व्यूहादासाद्य सद्योऽप्यभिनवविभवं गर्वकोलाहलानि । स्मर्तव्यः सोऽपि कालः कमलकुलरिपुश्चण्डमार्तण्डधामा नामापि श्रोत्रपात्रं न भवति भुवने यत्र युष्मद्विधानाम् ॥ ७४ । रेरे भेक गलद्विवेककटुकं किं रारटीप्युत्कटो मत्वैव क्वचनापि कूपकुहरे त्वं तिष्ठ निर्जीववत् । सर्पोऽयं स्खमुखप्रसृत्वरविषज्वालाकरालो महा निहालस्तव कालवत्कवलनाकाङ्क्षी यदाजग्मिवान् ॥ ७५ ॥ एतस्मिन्सरसि प्रसन्नपयसि प्राणत्रुटत्तालुना कि कोलाहलडम्बरेण खलु रे मण्डूक मूकीभव । उन्मीलन्नयनावलीदलचलल्लक्ष्मीरणनूपुर व्याहारप्रतिवादिनः प्रतिदिनं प्रेषन्ति हंसस्वनाः ॥ ७६ ॥ रे पक्षिन्नागतस्त्वं कुत इह सरसस्तत्कियद्भो विशालं किं मद्धामोऽपि बाढं नहि नहि सुमहत्पाप मा ब्रूहि मिथ्या । इत्थं कूपोदरस्थः शपति तटगतं दर्दुरो राजहंसं नीचः स्वल्पेन गर्वी भवति हि विषमो नापरो येन दृष्टः ॥ ७७॥ तावद्गर्जति मण्डूकः कूपमाश्रित्य निर्भयः । यावत्करिकराकारं कृष्णसर्प न पश्यति ॥ ७८ ॥ (इति दर्दुरान्योक्तयः ।) इति श्रीमत्तपागच्छाधिराजश्रीगौतमगणधरोपमगुणसमाजसकलभट्टारकवृन्दवृन्दारक. न्दारकराज्यपरमगुरुभट्टारकधी १९श्रीविजयानन्दसूरिशिष्यभुजिष्यपण्डितहंसविजयगणिस. मुञ्चितायामन्योक्तिमुक्तावल्यां स्थलचरजलचरान्योक्तिनिरूपको द्वितीयः परिच्छेदः॥ २॥ तृतीयः परिच्छेदः। ज्ञाने पदार्थाः प्रतिबिम्ब्य यस्यानेके निवासं दधिरे विबाधम् । स्फटामिषात्सप्तनयारिपुत्वं त्यक्त्वा च तस्थुः स सुखाय पार्श्वः ॥ १॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy