________________
Shri Mahavir Jain Aradhana Kendra
४४
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
अथ वृषभान्योक्तयः । नास्य भारग्रहे शक्तिर्न च वाहगुणः कृषौ । देवागारबलीवर्दस्तथाप्यश्नाति भोजनम् ॥ ४५ ॥ गुणानामेव दौरात्म्यारि धुर्यो नियुज्यते । असंजातकिणस्कन्धः सुखं स्वपिति गौर्गली ॥ ४६ ॥ गुरुशकटधुरंधरस्तृणाशी समविषमेषु चला गलापकर्षी । जगदुपकरणं पवित्रयोनिर्नरपशुना कथमुपनीयते गवेन्द्रः ॥ ४७ ॥ अनसि सीदति सैकतवर्त्मनि प्रचुरभारभरक्षपितौक्षके । गुरुभरोद्धरणोद्धुरकंधरं स्मरति सारथिरद्य धुरंधरम् ॥ ४८ ॥ मार्गे कर्दमदुर्गमे जलभृते गर्ताशतैराकुले
खिन्ने शाकटिके भरेऽतिविषमे दूरं गते रोधसि । शब्देनैतदहं ब्रवीमि महता कृत्वोच्छ्रितां तर्जनी
मीक्षे विषमे विहाय धवलं वोढुं क्षमः को धुरम् ॥ ४९ ॥ दन्ताः सप्त चलं विषाणयुगलं पुच्छाञ्चलः कर्बुर: कुक्षिश्चन्द्रकितो वपुः कुसुमितं सत्त्वच्युतं चेष्टितम् । अस्मिन्दुष्टवृषे वृषामितगुणग्रामानभिज्ञात्मनो
ग्रामीणस्य तथापि चेतसि चिरं धुर्यभ्रमः स्फूर्जति ॥ ५० ॥ गुरुर्नायं भारः क्वचिदपि न पन्थाः स्थपुटितो
न ते कुण्ठा शक्तिर्वहनमपि तेऽङ्गे न विकलम् ।
st a नान्यस्तव गुणसमानस्तदधुना
धुनानेन स्कन्धं धवल किमु मुक्तः पथि भरः ॥ ५१ ॥ न ध्वानं कुरुषे न यासि विकटं नोचैर्वहस्याननं दर्पान्नो लिखसि क्षितिं खुरपुटैर्नावज्ञया वीक्षसे । किं तु त्वं वसुधातलैकघवल स्कन्धाधिरूढे भरे तीरण्यद्य तटीविटङ्कविषमाण्युल्लङ्घयन्वीक्ष्यसे || ५२ ॥
१. 'तीराण्युच्चतटी' इति वा पाठः.
For Private And Personal Use Only