________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली। सोऽयं संप्रति याति बालकरभः क्षीणोद्यमः शमतां
मन्ये नूनमनेन दैवहतकेनास्वादितं तन्मधु ॥ ३८ ॥ पीलूनां फलवत्कषायमधुरं रोमन्थयित्वा मरौ
शाखाग्रं यदखादि चारु करभीवकार्पितं प्रेमतः । तत्स्मृत्वा करभेण खेदविधुरं दीर्घ तथा फूत्कृतं
प्राणानामभवत्तदेव सहसा प्रस्थानतूर्य यथा ॥ ३९ ॥ दुष्प्रापमम्बु पवनः परुषोऽतितापी
छायाभूतो न तरवः फलभारनम्राः । इत्थं सखे करभ वच्मि भवन्तमुच्चैः
का संगतिः खलु मरौ रमणीयतायाः ॥ ४० ॥ अस्याननस्य भवतः खलु कोटिरेषा
कण्टारिका यदि भवेदविशीर्णपर्णा । योग्याः कथं करभकल्पतरोलेताया
स्ते पल्लवा विमलविद्रुमभङ्गभाजः ॥ ४१ ॥ दासेरको रसत्येष युक्तं भारेऽधिरोहति । उत्तार्यमाणेऽपि पुनर्यत्तत्र किमु कुर्महे ॥ ४२ ॥ करभदयिते यत्तत्पीतं सुदुर्लभमेकदा
मधु वनगतं तस्यालाभे विरौषि किमुत्सुका । कुरु परिचितैः पीलोः पत्रैधृति मरुगोचरै
र्जगति सकले कस्यावाप्तिः सुखस्य निरन्तरा ॥ ४३ ॥ करम किमिदं दीर्घश्वासैर्दुनोषि शरीरकं
विरम शठ हे कस्यात्यन्तं सखे सुखमागतम् । चर किसलयं पीलोः स्वच्छो विमुञ्च मधुस्पृहां पुनरपि भवान्कल्याणानां भविष्यति भाजनम् ॥ ४४ ॥
(इति करभान्योक्तयः।)
For Private And Personal Use Only