________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
अल्पीयःस्खलनेन यत्र पतनं कृच्छ्रेण यत्रोन्नति
ीरे वेत्रलतावितानगहने कष्टप्रवेशक्रमः । हे सारङ्ग मनोरमा वनभुवस्त्यक्त्वा विशेषार्थिना
किं भूभृत्कटकस्थितिव्यसनिना व्यर्थ खुराः शातिताः॥१८॥ सारङ्गो न लतागृहेषु रमते नो पांशुले भूतले
नो रम्यासु वनोपकण्ठहरितच्छायासु शीताखपि । तामेवायतलोचनामनुदिनं ध्यायन्मुहुः प्रेयसी
शैलेन्द्रोदरकन्दरासु गतभीः शृङ्गावशेषः स्थितः ॥ १९॥ वसन्त्यरण्येषु चरन्ति दूर्वी पिबन्ति तोयान्यपरिग्रहाणि । तथापि वध्या हरिणा नराणां को लोकमाराधयितुं समर्थः ॥२०॥
आः कष्टं वनवासिसाम्यकृतया सिद्धाश्रमश्रद्धया ___ पल्ली बालकुरङ्ग संप्रति कुतः प्राप्तोऽसि मृत्योर्मुखम् । यत्रानेककुरङ्गकोटिकदनक्रीडोल्लसल्लोहित
स्रोतोभिः परिपूरयन्ति परिखामुड्डामराः पामराः ॥ २१ ॥ स्वच्छन्दं हरिणेन या विरहिता दैवात्समासादिता
भङ्गप्रस्नुतदुग्धविन्दुमधुरा शालेर्नवा मञ्जरी । निःश्वासानलदग्धकोमलतृणप्रख्यापितान्तर्व्यथस्तामेव प्रतिवासरं मुनिरिव ध्यायन्वने शुष्यति ॥ २२ ॥ सेयं स्थली नवतृणाङ्कुरजालमेत___ सेयं मृगीति हृदि जातमदः कुरङ्गः । नैवं तु वेत्ति यदिहान्तरितो लताभि
रायाति सज्जितकठोरशरः किरातः ॥ २३ ॥ रोमन्थमारचय मन्थरमेत्य निद्रां ___ मुञ्च श्रमं तदनु संचर रे यथेच्छम् । दूरे स पामरजनो मुनयः किलते निष्कारणं हरिणपोत विभेषि कस्मात् ॥ २४ ॥
(इति हरिणान्योक्तयः।)
For Private And Personal Use Only