SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। प्रियायां स्वैरायामतिकठिनगर्भालसतया किराते चाकर्णीकृतधनुषि धावत्यनुपदम् । प्रियाप्रेमप्राणप्रतिभयवशाजातविवशो मृगः पश्चादालोकयति च मुहुर्याति च मुहुः ॥ ११ ॥ रज्वा दिशः प्रवितताः सलिलं विषण पाशैर्मही हुतभुजाद्वलिता वनान्ताः । व्याधाः पदान्यनुसरन्ति गृहीतचापाः कं देशमाश्रयति यूथपतिर्मंगाणाम् ॥ १२ ॥ त्यक्तं जन्मवनं तृणाङ्कुरवती मातेव मुक्ता स्थली विश्रामस्थितिहेतवो न गणिता बन्धूपमाः पादपाः । बालापत्यवियोगदुःखविधुरा मुक्तार्धमार्गे मृगी मार्गान्तःपदवीं तथाप्यकरुणा व्याधा न मुञ्चन्त्यमी ॥ १३ ॥ अन्यास्ता मलयाद्रिकाननभुवः स्वच्छस्रवन्निर्झरा___ स्तृष्णा यासु निवर्तते तनुभृतामालोकमात्रादपि । रूक्षध्वासपरिग्रहो मरुरयं स्फारीभवद्भान्तय स्ता एता मृगतृष्णिका हरिण हे नेदं पयो गम्यताम् ॥ १४ ॥ अयि कुरङ्ग तपोवनविभ्रमादुपगतोऽसि किरातपुरीमिमाम् । इह न पश्यसि दारय मारय ग्रस पिवेति शुकानपि जल्पतः ॥१५॥ किं जातैर्बहुभिः करोति हरिणी पुत्रैरकार्यक्षमैः पणे वापि वनान्तरे प्रचलिते ये पान्ति भीतिं गताः । एकेनैव करीन्द्रदर्पदलनव्यापारबद्धस्पृहा सिंही दीर्घपराक्रमेण मनसा पुत्रेण गर्वायते ॥ १६ ॥ किमेतदविशक्तिः शिशुकुरङ्गलोलक्रम परिक्रमितुमीहसे विरमते विशून्यं वनम् । स्थितोऽत्र गजयूथनाथमथनोच्छलच्छोणित च्छटापटलपाटलोत्कटसटाभरः केसरी ॥ १७ ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy