SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। गजानामास्थानं मदसलिलजम्बालितभुवां तदेको विन्ध्यादेविपिनमथवा भूपसदनम् ॥ ९४ ॥ लाङ्गूलचालनमधश्वरणावपातं __ भूमौ निपत्य वदनोदरदर्शनं च । श्वा पिण्डदस्य कुरुते गजपुंगवस्तु __ धीरं विलोकयति चाटुशतैश्च भुते ॥ ९५ ॥ निदाघे दाघातः प्रचुरतरतृष्णातुरमनाः सरः पूर्ण दृष्ट्वा त्वरितमुपयातः करिवरः । तथा पक्के ममस्तटनिकटवर्ती ननु यथा न नीरं नो तीरं द्वयमपि विनष्टं विधिवशात् ॥ ९६ ॥ यदि नाम सर्वपकणं शक्नोति करिः करेण नादातुम् । इयतैव तस्य ननु किं पराक्रमग्लानिरिह जाता ॥ ९७ ॥ यदि काको गजेन्द्रस्य विष्ठां कुर्वीत मूर्धनि । कुलानुरूपं तत्तस्य यो गजो गज एव सः ॥ ९८ ॥ जइ मण्डलेण भसिउं हत्थिं दद्दूण रायमग्गम्मि । ता किं गयस्स जुत्तं सुणएण समं कलिं काउम् ॥ ९९ ॥ सूरो सि परदलभञ्जणो सि गरुओ सि भद्दजाओ सि । दाणेण विणा कुञ्जर न सोहए दन्तनिकरडी ॥ १० ॥ (इति गजान्योक्तयः ।) अथ हरिणान्योक्तयः। ..."" ॥ १॥ दूर्वाकरतृणाहारा धन्यास्ते वै वने मृगाः । विभवोन्मत्तचित्तानां न पश्यन्ति मुखानि यत् ॥ २॥ कति कति न मदोद्धताश्चरन्ति प्रतिशिखरि प्रतिकाननं कुरङ्गाः । क्वचिदपि पुनरुत्तमा मृगास्ते मदयति यन्मद एव मेदिनीशान् ॥ ३ ॥ For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy