________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
तेऽवश्यं भूतलस्थैस्तरुणतरुलतापल्लवैर्यान्ति तृप्ति प्रायस्तुङ्गानुगानां भवति न विफलो वाञ्छितार्थाभिलाषः ।। ८६ ॥
भद्रात्मनो दुरधिरोहतनोविशाल
वंशोन्नतेः कृतशिलीमुखसंग्रहस्य । यस्यानुपप्लुतगतेः परवारणस्य
दानाम्बुसेकसुभगः सततं करोऽभूत् ॥ ८७ ॥ अकस्मादुन्मत्तः प्रहरसि किमुच्चक्षितिरुहा.
न्द्रुतं हस्ताघातैर्दलयसि किमुत्फुल्ल नलिनम् । वयं जानीमस्ते करिवर बलोद्धारमसमं
सटां सुप्तस्यापि स्पृशसि यदि पञ्चाननशिशोः ॥ ८८ ॥ पत्युर्यत्पतितावशेषकवलग्रासेन वृत्तिः कृता
पीतं यच्च करावगाहकलुषं तत्पीतशेषं पयः । प्राणान्पूर्वतरं विहाय तदिदं प्राप्तं करिण्या फलं
यद्वन्धव्रणकातरस्य करिणः क्लिष्टं न दृष्टं मुखम् ॥ ८९ ॥ यदि मत्तोऽसि मतङ्गज किममीभिरसारसरलतरुदलनैः ।
हरिमनुसर खरनखरं व्यपनयति स करटकण्डूतिम् ॥ ९० ॥ मृगा निजक्षुद्रतया सुशीतले निरस्ततीव्रातपदुःखसंकथाः । हता महत्त्वे ननु सन्ति दन्तिनो गवेषयन्तः स्वसमं महीरुहम् ॥ ९१ ।।
मीलितेक्षणमिदं विगाहसे वारणेन्द्र गहनं न वीक्षसे । अन्तिके तृणविमुद्रिताननः कूप एष खलु दुस्तरस्तव ॥ ९२ ॥ खच्छन्दं दलय द्रुमान्कमलिनीरामूलमुन्मूलय
क्रीडालोलकपोलमण्डलचलभृङ्गान्मदैर्मोदय । दन्ताघातनितान्तकम्पितगिरेः शृङ्गाणि वा पाटय
त्वं तावत्करिराज केसरियुवा यावन्न जाति सः ॥ ९३ ॥ इहानेके सत्यं वृषमहिषमेषाः सुतुरगा
गृहाणि क्षुद्राणां कतिपयतृणैरेव सुखिनः ।
For Private And Personal Use Only