SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। तेऽवश्यं भूतलस्थैस्तरुणतरुलतापल्लवैर्यान्ति तृप्ति प्रायस्तुङ्गानुगानां भवति न विफलो वाञ्छितार्थाभिलाषः ।। ८६ ॥ भद्रात्मनो दुरधिरोहतनोविशाल वंशोन्नतेः कृतशिलीमुखसंग्रहस्य । यस्यानुपप्लुतगतेः परवारणस्य दानाम्बुसेकसुभगः सततं करोऽभूत् ॥ ८७ ॥ अकस्मादुन्मत्तः प्रहरसि किमुच्चक्षितिरुहा. न्द्रुतं हस्ताघातैर्दलयसि किमुत्फुल्ल नलिनम् । वयं जानीमस्ते करिवर बलोद्धारमसमं सटां सुप्तस्यापि स्पृशसि यदि पञ्चाननशिशोः ॥ ८८ ॥ पत्युर्यत्पतितावशेषकवलग्रासेन वृत्तिः कृता पीतं यच्च करावगाहकलुषं तत्पीतशेषं पयः । प्राणान्पूर्वतरं विहाय तदिदं प्राप्तं करिण्या फलं यद्वन्धव्रणकातरस्य करिणः क्लिष्टं न दृष्टं मुखम् ॥ ८९ ॥ यदि मत्तोऽसि मतङ्गज किममीभिरसारसरलतरुदलनैः । हरिमनुसर खरनखरं व्यपनयति स करटकण्डूतिम् ॥ ९० ॥ मृगा निजक्षुद्रतया सुशीतले निरस्ततीव्रातपदुःखसंकथाः । हता महत्त्वे ननु सन्ति दन्तिनो गवेषयन्तः स्वसमं महीरुहम् ॥ ९१ ।। मीलितेक्षणमिदं विगाहसे वारणेन्द्र गहनं न वीक्षसे । अन्तिके तृणविमुद्रिताननः कूप एष खलु दुस्तरस्तव ॥ ९२ ॥ खच्छन्दं दलय द्रुमान्कमलिनीरामूलमुन्मूलय क्रीडालोलकपोलमण्डलचलभृङ्गान्मदैर्मोदय । दन्ताघातनितान्तकम्पितगिरेः शृङ्गाणि वा पाटय त्वं तावत्करिराज केसरियुवा यावन्न जाति सः ॥ ९३ ॥ इहानेके सत्यं वृषमहिषमेषाः सुतुरगा गृहाणि क्षुद्राणां कतिपयतृणैरेव सुखिनः । For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy