________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Ah
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली।
आरामोऽयमनर्गलेन बलिना भनः समग्रो मये
त्यन्तःसंभृतहर्षवर्धितमदोदरः किमुन्माद्यसि । मातङ्ग प्रतिवर्षमेव भवतो भावी निदाघज्वर
स्तत्रापि प्रतिकारमर्हसि सखे सम्यक्समालोचितुम् ॥ ७९ ॥ गले पाशस्तीत्रश्चरणयुगले गाढनिगडो ___ दृढः स्कन्धे बन्धः शिरसि सृणिपातः खरतरः । नरः स्कन्धारूढो बत मरणयोग्येऽपि विषये
न जानीमोऽत्यर्थ द्विरद वद कस्मात्तव मदः ।। ८० ॥ कौपे पयसि लघीयसि तापेन करः प्रसारितः करिणा । सोऽपि न पयसा लिप्तो लाघवमात्मा परं नीतः ॥ ८१ ॥ कौपं वारि विलोक्य वारणपते किं विस्मितेनास्यते
प्रायो भाजनमस्य संप्रति भवांस्तत्पीयतामादरात् । उन्मजच्छफरीपुलिन्दललनापीनस्तनास्फालन
स्फारीभूतमहोर्मिनिर्मलजला दूरेऽधुना नर्मदा ॥ ८२ ।। नो मन्ये दृढबन्धनात्क्षतमिदं नैवाङ्कुशोद्धातनं
स्कन्धारोहणताडनात्परिभवं नैवान्यदेशागमम् । चिन्तां मे जनयन्ति चेतसि यथा स्मृत्वा स्वयूथं वने सिंहवासितभीतभीरुकलभा यास्यन्ति कस्याश्रयम् ॥ ८३ ॥ नदीकूलान्मित्त्वा प्रतिविपिनमुत्पाट्य च तरू
न्मदोन्मत्ताञ्जित्वा करचरणदन्तैः प्रतिगजान् । जरां प्राप्यानार्थी तरुणजनविद्वेषजननी ___स एवायं नागः सहति कलभेभ्यः परिभवम् ॥ ८४ ॥ करिकलभ विमुञ्च लोलतां चर विनयव्रतमानताननः ।
मृगपतिनखकोटिभङ्गुरो गुरुरुपरि क्षमते न तेऽङ्कुशः ॥ ८५ ॥ मातङ्गानां मदान्धभ्रमदलिपटलश्यामगण्डस्थलानां
ये मार्गेणानुयाताः क्षणमपि हरिणाः क्षुच्छूमग्लानदेहाः । १. 'नैवाङ्कुशोद्धट्टनम्' इति वा पाठः.
For Private And Personal Use Only