________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
भूत्वा शान्तमना गृहाण कवलं नेहोऽधुना त्यज्यतां यन्मत्तास्त्वविवेकिनो विषयिणस्ते प्राप्नुवन्त्यापदम् ॥ ७२ ॥ न चरसि गजरानः पल्लवान्सल्लकीनां
न पिबसि गिरिकुण्डे नैर्झरं वारि हारि । विततदशनकोटौ दत्तहस्तावलम्बो
वहति विरहखिन्नः प्राणभारं करीन्द्रः ॥ ७३ ॥ न गृह्णाति प्रासं नवकमलकिञ्जल्किनि जले
न पङ्के वाह्लादं व्रजति बिसभङ्गार्धशबले । न चैवं प्रेमामिपि विषहते नान्यकरिणी
सरन्दावभ्रष्टां हृदयदयितां वारणपतिः ॥ ७४ ।। पादाघातविघूर्णिता वसुमती त्रासाकुलाः पक्षिणः
पकाङ्कानि सरांसि गण्डकषणक्षोदक्षताः शाखिनः । प्राप्येदं करिपोतकैर्विधिवशाच्छार्दूलशून्यं वनं
तत्तन्नाम कृतं विशृङ्खलतया वक्तुं न यत्पार्यते ॥ ७५ ॥ घासमासं गृहाण त्यज करिकलभ प्रीतिबन्धं करिण्याः
पाशग्रन्थित्रणानामविरलमधुना देहि पञ्चानुलेपम् । दूरीभूतास्तवैते शबरवरवधूविभ्रमोशान्तिदृष्टा रेवातीरोपकण्ठच्युतकुसुमरजोधूसरा विन्ध्यपादाः ॥ ७६ ॥ दानार्थिनो मधुकरा यदि कर्णतालै
•रीकृताः करिवरेण मदान्धबुद्ध्या । तस्यैव गण्डयुगमण्डनहानिरेषा
भृङ्गाः पुनर्विकचपद्मवने चरन्ति ॥ ७ ॥ करटिकरटे भ्रस्यद्दानप्रवाहपिपासया
परिसरसरभृङ्गश्रेणी करोति यदा रवम् । वदति शिरसः कम्पैर्नास्मान्निवारय वारण
वितर वितरामानं दानं चलाः किल संपदः ॥ ७८ ॥
For Private And Personal Use Only