SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ३२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला | भिन्नं तथापि नखराङ्कुशघातवेगैस्तेनान्यथा भवति याक्षरभालमाला || ५८ ॥ अन्तःसमुत्थविरहानलतीव्रतापसंतापिताङ्गकरिपुंगव मुञ्च शोकम् । धात्रा स्वहस्तलिखितानि ललाटपट्टे को वाक्षराणि परिमार्जयितुं समर्थः ॥ ५९ ॥ चिन्तामिमां वहसि किं गजयूथनाथ योगीव योगविनिमीलितनेत्रयुग्मः । पिण्डं गृहाण पिब वारि यथोपनीतं दैवाद्भवन्ति विपदः खलु संपदो वा ॥ ६० ॥ केलिं कुरुष्व परिभुङ्क्ष्व सरोरुहाणि गाहस्व शैलतटनिर्झरिणी पयांसि । भावानुरक्त करिणीकरलालिताङ्ग मातङ्ग मुञ्च मृगराजरणाभिलाषम् ॥ ६१ ॥ पीतं यत्र हिमं पयः कवलिता यस्मिन्मृणालाङ्करास्तापार्तेन निमज्य यत्र सरसो मध्ये विमुक्तः श्रमः । धिक्तस्यैव जलानि पङ्किलयतः पाथोजिनीं मनतः कूलान्युत्खनतः करीन्द्र भवतो लज्जापि नो जायते ॥ ६२ ॥ रेवावारिणि वारणेन विपुले राजीवराजीरज :पुजापिञ्जरितोर्मिणि प्रविगलद्दानाम्बुगन्धोत्कटे | For Private And Personal Use Only · धौतं येन मृगारिरक्तमसकृद्दन्तान्तरीले स्थितं कौपं सोऽपि पयः पपौ हतविधेः को गोचरे नागतः ॥ ६३ ॥ तापो नापगतस्तृषा न च कृशा धौता न धूलिस्तनो र्न स्वच्छन्दमकारि कन्दकवलः का नाम केलीकथा | दूरोत्क्षिप्तकरेण हन्त करिणा स्पृष्टा न वा पद्मिनी प्रारब्धो मधुरैरकारणमयं झङ्कारकोलाहलः || ३४ ॥
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy