________________
Shri Mahavir Jain Aradhana Kendra
३२
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला |
भिन्नं तथापि नखराङ्कुशघातवेगैस्तेनान्यथा भवति याक्षरभालमाला || ५८ ॥
अन्तःसमुत्थविरहानलतीव्रतापसंतापिताङ्गकरिपुंगव मुञ्च शोकम् ।
धात्रा स्वहस्तलिखितानि ललाटपट्टे को वाक्षराणि परिमार्जयितुं समर्थः ॥ ५९ ॥ चिन्तामिमां वहसि किं गजयूथनाथ
योगीव योगविनिमीलितनेत्रयुग्मः । पिण्डं गृहाण पिब वारि यथोपनीतं दैवाद्भवन्ति विपदः खलु संपदो वा ॥ ६० ॥
केलिं कुरुष्व परिभुङ्क्ष्व सरोरुहाणि गाहस्व शैलतटनिर्झरिणी पयांसि । भावानुरक्त करिणीकरलालिताङ्ग
मातङ्ग मुञ्च मृगराजरणाभिलाषम् ॥ ६१ ॥ पीतं यत्र हिमं पयः कवलिता यस्मिन्मृणालाङ्करास्तापार्तेन निमज्य यत्र सरसो मध्ये विमुक्तः श्रमः । धिक्तस्यैव जलानि पङ्किलयतः पाथोजिनीं मनतः
कूलान्युत्खनतः करीन्द्र भवतो लज्जापि नो जायते ॥ ६२ ॥ रेवावारिणि वारणेन विपुले राजीवराजीरज :पुजापिञ्जरितोर्मिणि प्रविगलद्दानाम्बुगन्धोत्कटे |
For Private And Personal Use Only
·
धौतं येन मृगारिरक्तमसकृद्दन्तान्तरीले स्थितं
कौपं सोऽपि पयः पपौ हतविधेः को गोचरे नागतः ॥ ६३ ॥ तापो नापगतस्तृषा न च कृशा धौता न धूलिस्तनो
र्न स्वच्छन्दमकारि कन्दकवलः का नाम केलीकथा | दूरोत्क्षिप्तकरेण हन्त करिणा स्पृष्टा न वा पद्मिनी प्रारब्धो मधुरैरकारणमयं झङ्कारकोलाहलः || ३४ ॥