SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra २८ www.kobatirth.org काव्यमाला | तेजोबीजमजेयमस्य हृदये न्यस्तं पुनर्वेधसा तादृक्त्वादृशमेव येन सुतरां भोज्यं पशुं मन्यते ॥ २६ ॥ Acharya Shri Kailassagarsuri Gyanmandir अद्यापि न स्फुरति केसरभारलक्ष्मीर्न प्रेङ्खति ध्वनितमद्रिगुहान्तरेषु । मास्तथापि करिणो हरिणाधिपस्य पश्यन्ति भीतमनसः पदवीं वनेषु ॥ २७ ॥ कोलः केलिमलंकरोतु करिणः क्रीडन्तु कान्तासखाः कासारे वनकासराः सरभसं मज्जत्विह खेच्छया । अभ्यस्यन्तु भयोज्झिताश्च हरिणा भूयोऽभिरूपां गतिं कान्तारान्तरसंचरिष्णुरधुना पञ्चाननो वर्तते ॥ २८ ॥ मातङ्गाः किमु वल्गितैः किमफलैराडम्बरैर्जम्बुकाः सारङ्गा महिषा मदं व्रजत किं शून्येषु शूरा न के । कोपाटोपसमुद्भटोत्कटसटाको टेरिभारेः शनैः सिन्धुध्वानिनि हुंकृते स्फुरति यत्तद्गर्जितं गर्जितम् ॥ २९ ॥ यथेष्टं चेष्टध्वं मदमलिनगण्डाः करटिन - स्टान्यद्रेर्मन्दं निकपत विषाणैश्च महिषाः । सरागं सारङ्गाः सह सहचरीभिर्विचरत प्रचारः सिंहानामिह हि विधिना हन्त विहतः ॥ ३० ॥ विश्रं वपुः परवधप्रवणं च कर्म तिर्यक्तयैव कथितः सदसद्विवेकः । इत्थं न किंचिदपि साधु मृगाधिपस्य तेजस्तु तत्स्फुरति यस्य जगद्वराकम् ३१ सामोपायनयप्रपञ्चपटवः प्रायेण ये भीरवः शूराणां व्यवसाय एव हि परं संसिद्धये कारणम् । विस्फूर्जद्विकटाटवीगजघटा कुम्भकसंचूर्णन व्यापारैकरसस्य सन्ति विजये सिंहस्य के मन्त्रिणः || ३२ ॥ क्षुत्क्षामोऽपि जरान्वितोऽपि शिथिलप्राणोऽपि कष्टां दशामापन्नोऽपि विपन्नदीधितिरपि प्राणेषु गच्छत्स्वपि । For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy