________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला।
त्वमेव चातकाधार इति केषां न गोचरः । धिगम्भोद यदस्यापि कार्पण्योक्तीः प्रतीक्ष्यसे ॥ १७६ ॥ अयि जलद यदि न दास्यसि कतिचित्त्वं चातकाय जलकणिकाः । तदयमचिरेण भविता सलिलामलिदानयोग्यस्ते ॥ १७७ ॥
त्वयि वर्षति पर्जन्ये सर्वे पल्लविता द्रुमाः । अस्माकमर्कवृक्षाणां पूर्वपत्रेषु संशयः ॥ १७८ ॥ आश्वास्य पर्वतकुलं तपनोष्मतप्तं
दुर्दाववह्निविधुराणि च काननानि । नानानदीनदशतानि च पूरयित्वा
रिक्तोऽसि यजलद सैव तवोत्तमश्रीः ॥ १७९ ॥ कर्तव्यो हृदि वर्तते यदि तरोरस्योपकारस्तदा _मा कालं गमयाम्बुवाह समये सिञ्चैनमम्भोभरैः । शीर्णे पुष्पफले दले विगलिते मूले गते शुष्कतां कमै किं हितमाचरिष्यसि परीतापस्तु ते स्थास्यति ॥ १८० ॥
एतेषु हा तरुणमारुतधूयमान___ दावानलैः कवलितेषु महीरुहेषु । अम्भो न चेजलद मुञ्चसि मा विमुच्च
वज्रं पुनः क्षिपसि निर्दय कस्य हेतोः ॥ १८१ ॥ हृद्या नद्यः कमलसरसी राजहंसावतंसाः
पुण्यश्रोता हिमजलभुवस्त्वत्कृते येन मुक्ताः। संप्राप्तेऽस्मिञ्जलद दहनोच्चण्डदाहे निदाघे
पर्जन्य स्वीकुरु तमधुना चातकं पातकं वा ॥ १८२ ॥ एतदत्र पथिकैकनीवितं पश्य शुष्यतितरां महत्सरः ।
घिड्युधाम्बुधर रुद्धसद्गतीवर्धिताः किमिति तेऽद्रिवाहिनीः॥१८३॥ वितर वारिद वारि तृषातुरे चिरपिपासितचातकपोतके । मरुति संचरति क्षणमन्यथा क च भवान्क पयः क च चातकः||१८४॥ १. 'दवार्दिते' इति वा पाठः. २. 'याचके' इति वा पाठः.
For Private And Personal Use Only