SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Ah Acharya Shri Kailassagarsuri Gyanmandir अन्योक्तिमुक्तावली। २१ मार्गों भूरि महर्जलं स्थलभुवि स्वमेऽपि नो लभ्यते तीव्रो वाति समीरणः क्वचिदपि च्छायाभूतो न द्रुमाः । अङ्गारप्रकरान्किरन्निव रविीष्मे तपत्यम्बरे तद्भोः पान्थहिताय पूरय धरां पाथोद पाथीभरैः ॥ १६८ ॥ सक्षारो जलधिः सरांसि वितरन्त्यभ्यागतेभ्यो मितं गृह्यन्ते सरितश्चिरेण परितोऽप्याधाय बन्धं बलात् । ग्राह्यं कूपकतः कथंचन किमप्यारोप्य कण्ठे पदं ___ तत्त्वां त्यागिनमेकमेव भगवन्पर्जन्य मन्यामहे ॥ १६९ ॥ क्षपां क्षामीकृत्य प्रसभमपहृत्याम्बु सरितां __प्रताप्योर्वी कृत्स्ना तरुगहनमुच्छोष्य सकलम् । क संप्रत्युष्णांशुर्गत इति तदन्वेषणपरा स्तडिद्दीपालोका दिशि दिशि चलन्तीव जलदाः ॥ १७० ॥ अमीभिः संसिक्तेस्तव किमु फलं वारिदघटे यदेतेऽपेक्षन्ते सलिलमवटेभ्योऽपि तरवः । अयं युक्तो व्यक्तं ननु सुखयितुं चातकशिशु र्यदेष ग्रीष्मेऽपि स्पृहयति न पाथस्त्वदपरान् ॥ १७१ ॥ भरिऊण जलञ्जलया जस्स पसाएण उन्नयं पत्ता । तस्सेव पुणो उवरिं गज्जन्ता किं न लज्जन्ति ॥ १७२ ॥ भग्गो सूरपयावो छन्नं गयणं धरावि तप्पवि या । भुअणं भरन्त जलहर तुह छज्जसि गज्जियं गुहिरम् ॥ १७३ ॥ अन्नेहिं वि कूवजलेहिं निचं सबन्ति मामवल्लीओ। जलहर जलसिञ्चन्ताणं का वि इयरामहच्छाया ॥ १७४ ॥ (इति सामान्यमेघान्योक्तयः।) सांप्रतमकालजलदस्य। आसन्यावन्ति याच्ञासु चातकाश्रूणि तेऽम्बुद । तावन्तोऽपि त्वया मेघ न मुक्ता जलबिन्दवः ॥ १७५ ।। For Private And Personal Use Only
SR No.020065
Book TitleAnyokti Muktavali
Original Sutra AuthorN/A
AuthorHansvijay Gani, Kedarnath Pandit, Vasudev L Shastri
PublisherNirnaysagar Press
Publication Year1907
Total Pages183
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy