________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Ah
Acharya Shri Kailassagarsuri Gyanmandir
अन्योक्तिमुक्तावली।
२१ मार्गों भूरि महर्जलं स्थलभुवि स्वमेऽपि नो लभ्यते
तीव्रो वाति समीरणः क्वचिदपि च्छायाभूतो न द्रुमाः । अङ्गारप्रकरान्किरन्निव रविीष्मे तपत्यम्बरे
तद्भोः पान्थहिताय पूरय धरां पाथोद पाथीभरैः ॥ १६८ ॥ सक्षारो जलधिः सरांसि वितरन्त्यभ्यागतेभ्यो मितं
गृह्यन्ते सरितश्चिरेण परितोऽप्याधाय बन्धं बलात् । ग्राह्यं कूपकतः कथंचन किमप्यारोप्य कण्ठे पदं ___ तत्त्वां त्यागिनमेकमेव भगवन्पर्जन्य मन्यामहे ॥ १६९ ॥
क्षपां क्षामीकृत्य प्रसभमपहृत्याम्बु सरितां __प्रताप्योर्वी कृत्स्ना तरुगहनमुच्छोष्य सकलम् । क संप्रत्युष्णांशुर्गत इति तदन्वेषणपरा
स्तडिद्दीपालोका दिशि दिशि चलन्तीव जलदाः ॥ १७० ॥ अमीभिः संसिक्तेस्तव किमु फलं वारिदघटे
यदेतेऽपेक्षन्ते सलिलमवटेभ्योऽपि तरवः । अयं युक्तो व्यक्तं ननु सुखयितुं चातकशिशु
र्यदेष ग्रीष्मेऽपि स्पृहयति न पाथस्त्वदपरान् ॥ १७१ ॥ भरिऊण जलञ्जलया जस्स पसाएण उन्नयं पत्ता । तस्सेव पुणो उवरिं गज्जन्ता किं न लज्जन्ति ॥ १७२ ॥ भग्गो सूरपयावो छन्नं गयणं धरावि तप्पवि या । भुअणं भरन्त जलहर तुह छज्जसि गज्जियं गुहिरम् ॥ १७३ ॥ अन्नेहिं वि कूवजलेहिं निचं सबन्ति मामवल्लीओ। जलहर जलसिञ्चन्ताणं का वि इयरामहच्छाया ॥ १७४ ॥
(इति सामान्यमेघान्योक्तयः।) सांप्रतमकालजलदस्य। आसन्यावन्ति याच्ञासु चातकाश्रूणि तेऽम्बुद । तावन्तोऽपि त्वया मेघ न मुक्ता जलबिन्दवः ॥ १७५ ।।
For Private And Personal Use Only